"१८५२" इत्यस्य संस्करणे भेदः

'''१८५२''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-क... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
'''१८५२''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिकवर्षम्अधिवर्षम्]] आसीत् ।
:अस्मिन् वर्षे विश्वस्य प्रथमः बालवैद्यालयः [[इङ्ग्लेण्ड्]]देशस्य [[लण्डन्]]नगरस्य ग्रेट् आर्मण्ड्स्ट्रीट् इत्यत्र आरब्धः । इलैजा आर्मस्ट्राङ्ग् नामकः सार्धत्रिवर्षीयः शिशुः एव तत्रत्यः प्रथमः रोगी आसीत् ।
:अस्मिन्नेव वर्षे उत्तमान् आर्थिकफलोदयान् हानिकारकेभ्यः [[कीटः|कीटेभ्यः]] रक्षितुम् [[अमेरिका]]सर्वकारेण [[जर्मनी]]तः [[चटकः|चटकानाम्]] आयातं कृतम् ।
"https://sa.wikipedia.org/wiki/१८५२" इत्यस्माद् प्रतिप्राप्तम्