"विकिपीडिया:नवागतेभ्यः परिचयः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५०:
*सद्योजातानि परिवर्तनानि- यथा हि पूर्वे उक्तम्- नूतनपरिवर्तनानि इत्यनेन एतत् समबद्धम्। दर्शितानां नूतनपरिवर्तनानां सङ्ख्या अपि निर्धारयितुं शक्या, अपि च कतिषु दिवसेषु जातानि परिवर्तनानि दर्शितव्यानीति अपि निर्देशयितुं शक्यम्। तानि अत्र पिटकेषु दातव्यानि।
*दृष्टिसूची विकल्पाः(निरीक्षासूची)- अत्र निरीक्षासूच्याः यथेष्टं रूपायनं कर्तुं शक्यते। प्रथमं तु अत्र दिवसानां सङ्ख्या दातुं शक्यते येषु दिवसेषु निरीक्षासूचीगतानां लेखानां परिवर्तनानि अस्यां स्युः। अपि च अधिकतमानि कतिसङ्ख्याकनि परिवर्तनानि अत्र स्युः इत्यपि दातुं शक्यते।
*खोज ऑप्शन्स्- अस्य संस्कृतपर्यायस्तु अन्वेषण-विकल्पाः इति। अत्र हि विकिपीडियायाम् अन्वेषणसमये प्रयोज्यमानाः विकल्पाः निर्धार्यन्ते। तद्यथा- प्रत्येके पृष्ठे दर्श्यमानाः परिणामानां सङ्ख्या; अन्वेषणार्थं नामाकाशस्य निर्देशनम् इत्यादयः।
 
*विविधः- विविधाः अन्ये विकल्पाः केचिद् अत्र विद्यन्ते।
*उपकरण (गैज़ेट)- इयं तु उपकरणानाम् आवलिः। अत्र यथेष्टं उपकरणं चित्वा तु प्रयोक्ता तस्य प्रयोगार्थं समर्थीभवति। प्रमुखं तत्र उपकरणमस्ति हॉट्कैट् (Hotcat) इत्याख्यम्। उपकरणेनानेन लेखेषु वर्गाः सरलतया योक्तुं शक्यन्ते।
*('''...अपूर्णतया लिखितम्।''')
 
"https://sa.wikipedia.org/wiki/विकिपीडिया:नवागतेभ्यः_परिचयः" इत्यस्माद् प्रतिप्राप्तम्