"विवाहाग्निपरिग्रहसंस्कारः" इत्यस्य संस्करणे भेदः

आश्रमेषु गृहस्थाश्रमः विशिष्टः अस्ति । अस्मि... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ६:
इति स्मृत्यर्थसारस्य (पृ १४) कथनानुगुणं गृहस्थः कथमपि अग्निहीनः न स्यात् । यः आहवनीयः गार्हपत्य-दक्षिणाग्निभिः औपासनं, सभ्यं, लौकिकं च अग्निं साधारणाग्नीन् स्थापयति सः षडग्निः इति कथ्यते । यस्य च त्रेता, औपासनसभ्यगनयोः भवन्ति स पञ्चाग्निः इत्येवं कथ्यते ।<br />
यश्च त्रेतौपासनाग्नीन स्थापयति सः चतुरग्निः केवलम् औपासानं लौकिकं चाग्निं स्थापयति सः द्व्यग्निः इति उच्यते । यश्च लौकिकाग्निं स्थापयति सः एकाग्निरिति । स्व-स्व वेदशाखायाः गृह्यसूत्रानुगुणम् औपासनाग्नौ कुर्वन्ति स्म ।
 
[[वर्गः:षोडशसंस्काराः]]
"https://sa.wikipedia.org/wiki/विवाहाग्निपरिग्रहसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्