"समावर्तनसंस्कारः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
द्वादशवर्षाणि [[वेदाः|वेद]]ग्रहणान्तं वा गुरुकुले ब्रह्मचर्यं चरित्वा ततः प्रतिनिवृत्तेन समावर्तनाख्यः [[संस्कारः]] अनुष्ठेयः । तत्र प्रधानभूतं कर्म स्नानम् । तच्च तस्य ब्रह्मचर्यप्रक्षालनोद्देशेन क्रियते । तेन स स्नातकाख्यो भवति । अत आश्रमाद् गृहगमनं '''समावर्तनम्''' इति गम्यते ।
वेदाध्ययनानन्तरं गुरुगृहतः स्वगृहं प्रति प्रत्यावर्त्तनं भवति समावर्त्तनम् । स्नानपूर्वकं केशकर्त्तनपूर्वकञ्च गुरुं प्रदक्षिणीकृत्य दक्षिणां प्रदाय तदनुमत्या वेदव्रतानि समाप्य प्रत्यावर्त्तनं करणीयम् । रविमङ्गलादिवासरे ताराचन्द्रविशुध्दौ समावर्त्तनं विधेयम् ।
अस्मिन्नवसरे एषः संस्कारह् सम्पाद्यते । संस्कारे अस्मिन् गुरोः उपदेशः भवति । एष उपदेशो ब्रह्मचारिणः जीवनयात्रां सुखदां सरलां च कर्तुं सारगर्भितो भवति । उपदेशवाक्यानि श्रद्धा-विश्वास-प्रेम-भक्ति-ज्ञान-वैराग्यादीनि ऐहिक-पारलौकिककल्याणानि वर्षन्तीव भान्ति ।
[[वर्गः:षोडशसंस्काराः]]
<poem>
'''ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे तथा'''
'''भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् ।'''
'''नापरीक्षितचारित्रे विद्या देया कथञ्चन'''
'''न नियोज्याश्च वा शिष्यो अनियोगे महाभये ॥'''
'''यथामति यथापाठं तथा विद्या फलिष्यति'''
'''सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु'''
'''वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् ।'''
</poem>
वेदमनूच्याचार्यः अन्तेवासिनम् अनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् ।<br />
 
स्वाध्याय प्रवचनाभ्यां न प्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि । यान्यस्माकं सुचरितानि तानि त्वया उपास्यानि नो इतराणी । ये केचास्मच्छ्रेयांसो ब्राह्मणाः । तेषां त्वया आसनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धया अदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः संमार्शिनः । युक्ताः आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः एष उपदेशः । एषा वेदोपनिषत् तदनुशासनम् । एवमुपासितव्यम् । एवं चैतदुपास्यम् । <br />
 
इति । [[तैत्तिरीयोपनिषत्]] । द्वितीयः अनुवाकः । <br />
एवमुपदेशैः स्नातकस्य जीवनविन्यासः समाजस्यादर्शः स्यादिति उद्दिष्टम् । समावर्तनमनु स्नातकस्य गृहस्थाश्रमप्रवेशः ।
 
[[वर्गः:षोडशसंस्काराः]]
[[en:Samavartanam]]
[[hi:समावर्तन संस्कार]]
[[ml:സമാവർത്തനം]]
[[ru:Самавартана]]
[[en:Samavartanam]]
"https://sa.wikipedia.org/wiki/समावर्तनसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्