"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

(लघु) सुभाषचन्‍द्रबोसः इत्येतद् नेताजी सुभाषचन्द्रबोसः इत्येतत् प्रति चालितम्।: परिष्कारः
No edit summary
पङ्क्तिः १७:
 
'''नेताजी सुभाषचन्द्रबोसः''' (१८९७-१९४५) युगपुरुषः अस्ति। सः [[भारतम्|भारतभूमेः]] स्वतंत्रः कृतुम् निजप्राणान् अत्यजत्। सः बाल्यकालातेव बुद्धिमा आसीत्। प्ररम्भे तस्य पिता अङ्लशास्नस्य समर्थकः आसीत् परन्तु सुभाषः बाल्यकालातेव अङ्लशासनस्य विरोधिः आसीत्। सुभाषः स्वतंत्रभारतं अइच्छत्।<br/>
[[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धे]] सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] [[सेनापति|सर्वोच्यसेनापति]] असीत।आसीत् । रासबिहारीबोसः सुभाषम्सुभाषं दक्षिणोत्तरजम्बुद्वीपस्य क्रान्तेः नेतृत्वम् अयच्छत्।अयच्छत् । सः दक्षिणोत्तरजम्बुद्वीपात् पुर्वोत्तरभारते अङ्गलराज्ये आक्रमणम् अकरोत्।अकरोत् ।
 
=बाल्यकालः विद्यार्थीजीवनं च=
पङ्क्तिः ५२:
[[चित्रम्:Atomic cloud over Hiroshima.jpg|thumb|bottom|200px|]]
 
=स्वधीनतायाम्=स्वाधीनतायां योगदानम्==
सुभाषस्य स्वधीनतायाम् योदानम् अद्वीतिय अस्ति। केचित् बुधाः अवदत्, सुभाषस्य भयात् एव भारतम् स्वाधीनताम् अप्राप्तनोत्।
 
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्