"श्रीकाकुलम्" इत्यस्य संस्करणे भेदः

{{Infobox Indian Jurisdiction | native_name = Srikakulam District | other_name = శ్రీకాకుళం జిల... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः २२:
footnotes = |
}}
==इतिहासः==
कलिङ्गसाम्राज्ये भासितमिदं श्रीकाकुलमण्डलम् । नन्द-मौर्य-शातवाहन-गजपति-मोगल्सम्राट्भिः फेञ्च्-ब्रिटिष् इत्यादिपालकैः च पालितमिदम् । १९३० तमात् वर्षात् पूर्वम् ओडिष्षाराज्यसीमायाम् इदं मण्डलम् आसीत् । १९३० तमे वर्षे मद्रासराज्यसीमायां सम्मिलितम् ।
 
==भौगोलिकम्==
अस्य मण्डलस्य उत्तरस्यां दिशि ओडिष्षा, दक्षिण- पश्चिमदिशोः विजयनगर-मण्डलम् , बङ्गालाखातसमुद्रः च प्राग्दिशि वर्तन्ते । मण्डलस्य वैशाल्ये १३% अरण्यप्रान्तं वर्तते । अस्मिन् ग्रीष्मतापः अधिकः शैत्यमपि अधिकम् । वृष्टिपातः नैरुतिर्तुप्रभावेण भवति । ओर्चाचल-अण्ट्याचल-पालाचल-महेन्द्राचलेत्यादिपर्वतश्रेण्या शोभते इदं मण्डलम् । एषा पर्वतश्रेणी समुद्रात् ८२२ मी. मिता उन्नता वर्तते । महेन्द्रगिरिः दक्षिणे विद्यमानपर्वतश्रेणिषु अत्यन्तम् उन्नतः । । मण्डले १०० कि.मी . मितः ५ सङ्ख्याख्यः राष्ट्रियराजमार्गः वर्तते ।
==कृषिः वाणिज्यं च==
धान्यम्, इक्षुः, कदलीमूलम्, इत्यादीनि सस्यानि उप्यन्ते अत्र । तलिनीलापुरे संरक्षण-पारिश्रामिकक्षेत्रेऽपि इदमिदानीं वर्धमानम् इदं मण्डलम् ।वंशधारा-नारायणपुर-ओणिगड्डप्रान्तेषु जलधाराः वाहकाः सन्ति
==वीक्षणीयस्थलानि तीर्थस्थानानि==
वीक्षणीयस्थलानि तीर्थस्थानानि तावत् श्रीकूर्मम्, अरसवेल्लि, श्रीमुखलिङ्गम् इत्यादीनि । पोन्दूरु- स्थानं खादीवस्त्राणां प्रसिध्दम् । खगानां स्थानमपि वर्तते ।
==तालूकाः==
१. [[इच्छापुरम्]], २. [[कविटि]], ३. [[कञ्चिलि]], ४. [[सोम्पेट]], ५. [[मन्दन्]],६. [[पलास्]], ७. [[वज्रपुकोत्तूरु]] ८. [[नन्दिगाम्]], ९. [[टेक्कलि]], १०. [[सन्तबोम्मालि]], ११. [[कोट बोम्मालि]], १२. [[जलुमूरु]], १३. [[सारवकोट]], १४. [[पात पट्टनम्]], १५. [[मेलियापुट्टि १६. [[हीरमण्डलम्]] १७. [[कोत्तूरु]], १८. [[भामिनि]], १९. [[सीतम्पेट्]], २०. [[वीरघट्टम्]], २१. [[भूर्ज]], २२. [[पालकोण्ड]], २३]], [[बङ्गर]], २४. [[रेगडि आमुदालवलस]], २५. [[सन्त कविटि]], २६. [[राजाम्]], २७. [[नरसन्नपेट्]], २८. [[पोलाकि]], २९. [[श्रीकाकुलम्]], ३०. [[गार]], ३१. [[अमुदालवलस्]], ३२. [[सरुबुज्जिलि]], ३३. [[एच्छर्ल]], ३४]], [[गङ्गुवारि सिगड्]], ३५. [[पोन्दूरु]], ३६. [[रणस्थलम् ३७. [[लावेरु]], ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://srikakulam.ap.nic.in Website of Srikakulam District Collectorate]
* [http://www.srikakulammedical.info Srikakulam medical information]
* [http://irrigation.cgg.gov.in/dp/SrikakulamDistrictProfile.jsp Srikakulam District Profile]
 
 
 
 
 
[[es:Distrito de Srikakulam]]
[[gu:શ્રીકાકુલમ જિલ્લો]]
[[hi:श्रीकाकुलम जिला]]
[[it:Distretto di Srikakulam]]
[[ka:შრიკაკულამი (ოლქი)]]
[[mr:श्रीकाकुलम जिल्हा]]
[[no:Srikakulam (distrikt)]]
[[pa:ਸ਼ਰੀਕਾਕੁਲਮ ਜ਼ਿਲਾ]]
[[pnb:ضلع سریکولم]]
[[pl:Srikakulam (dystrykt)]]
[[pt:Srikakulam (distrito)]]
[[ru:Шрикакулам (округ)]]
[[ta:சிறீகாகுளம் மாவட்டம்]]
[[te:శ్రీకాకుళం]]
"https://sa.wikipedia.org/wiki/श्रीकाकुलम्" इत्यस्माद् प्रतिप्राप्तम्