"ॐ" इत्यस्य संस्करणे भेदः

यच्च चान्यत -> यच्चान्यत् इति
No edit summary
पङ्क्तिः ४:
 
(माण्डुक्योपनिषत्)
ॐ तद् ब्रह्म । ॐ तत् सत्यम् । ॐ तत् सर्वम् । - तैत्तरीयोपनिषत्
अकार उकार मकार इति । तानेकधा समभरत्तदेतद् ॐ इति । - तैत्तरीयलघुनारायणोपनित्
 
 
== ॥ ॐ - प्रणवाक्षरम् ॥ ==
"https://sa.wikipedia.org/wiki/ॐ" इत्यस्माद् प्रतिप्राप्तम्