"राजनीतिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''राजनीतिः''' सर्वकारेण राज्यं शासितुम् उपयुज्यमाना, प्रजानां योगक्षेमाय प्रसार्यमाणा नीतिः, अपि च लोकनिर्वृतिसम्पादनस्य एका कला भवति । "राज्यभारतन्त्रम्" इति अस्य पर्यायपदं भवेत् ।
'''राजनीतिः''' सरकारम् राज्यं चरित्वा कला अस्ति।
 
[[वर्गः:परिशीलनीयानि]]
"https://sa.wikipedia.org/wiki/राजनीतिः" इत्यस्माद् प्रतिप्राप्तम्