"जिह्वा" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (Robot: Adding mr:जीभ
No edit summary
पङ्क्तिः १:
[[चित्रम्:Tongue.agr.jpg|thumb|right|200px|मानवजिह्वा]]
[[चित्रम्:Okapitongue.jpg|thumb|left|200px|जिह्वया मुखं मार्जन् कश्चन प्राणी]]
 
इयं जिह्वा अपि [[शरीरम्|शरीरस्य]] किञ्चित् अङ्गम् अस्ति । इयं जिह्वा [[मुखम्|मुखस्य]] अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव [[आहारः|आहाराणां]] रुचिम् आस्वादयितुं शक्नुमः
 
[[वर्गः:शरीरस्य अवयवाः]]
"https://sa.wikipedia.org/wiki/जिह्वा" इत्यस्माद् प्रतिप्राप्तम्