"माणिमाधवचाक्यारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Mani Madhava Chakyar-Sringara-new.jpg|thumb|200px|माणिमाधव चक्यारः]]
माणिमाधवः चाक्यारः भारतस्य विश्रुतः [[कलाकारः|कलाकाराः]]। केरलं दक्षिणभारतस्य तिविशिष्टं लघु च राज्यम् अस्ति । [[कूटियाट्टम्|कूटियाट्टं]] तस्य सुन्दरा प्राचीना प्रान्तीया च कला अस्ति । अस्यां कलायां कोविदः अयं माणिमाधवः शाक्यारः । अस्य जीवितकालः क्रि.श.१८९९तमवर्षस्य फेब्रवरि १५दिनाङ्कतः क्रि.श.१९९१तमवर्षस्य जनवरी १४दिनाङ्कपर्यनतम् । अस्यां कलायाम् एषः सर्वश्रेष्ठम् अभिनयं सुचारु नाट्यं प्रदर्शयति स्म । अस्य जन्म [[केरलराज्यम्|केरलस्य]] कोजिकोडु मण्डलस्य करयादस्य समीपे तिरुवङ्गयूरुग्रामे क्रि.श.१८९९तमे वर्शे फेब्रवरी मासस्य १५दिनाङ्के अभवत् । अस्य पिता विष्णुशर्मा माता सावित्रि इल्लोतम्मा च । अस्य माणिकुटुम्बः उत्तरकेरलस्य चाक्यार् वंशसम्बद्धः । अस्य वंशः एव [[संस्कृतम्|संस्कृतनाट्यशास्ताधारितं]] कूटियाट्टस्य संरक्षकः । इयं कला अस्मिन् माधवे परम्परया एव उदिता । पारम्परिकेन गुरुकुलक्रमेण अस्य चाक्यार् कूट्
माणिमाधवः चाक्यारः भारतस्य विश्रुतः [[कलाकारः|कलाकाराः]]। केरलं दक्षिणभारतस्य तिविशिष्टं लघु च राज्यम् अस्ति । कूडियाट्टम् तस्य सुन्दरा प्राचीना प्रान्तीया च कला अस्ति ।
[[चित्रम्:Mani Madhava Chakyar as Ravana.jpg|thumb|200px|कूडियाट्टं शैल्यामाणिमाधव चक्यारस्य रावणपात्रम्]]]
 
माणि माधव चाक्यार (15 फर्वरि 1899 - 14 जन्वरि 1991) केरला के प्राचीन संस्कृत नाटक परम्परा कुटियाट्टम के महान कलाकार थे। वो अपने सर्वश्रेश्ठ अभिनय तथा नाट्य शास्त्र के ज्ञान के लिये बहुत प्रसिद्ध थे।
 
 
 
He trained in Chakyar Koothu and Koodiyattam in traditional way, under the direct guidance of his uncles who were great scholars and masters of these art forms. They were Guru Māni Parameswara Chakyar, Guru Māni Neelakandha Chakyar and Guru Māni Narayana Chakyar.[3] He belonged to the "Mani" tradition of Koodiyattam and Chakyar Koothu which gives importance to both Rasa-abhinaya and Vachika-abhinaya.
 
He was a Sanskrit scholar of supreme rank. He used to give lectures in Sanskrit. He studied Alankarashastra, Nātyaśāstra, Vyakarana, Nyaya, Jyotisha, etc. in the traditional way, under great scholars such as Panditaratnam Pazhedathu Sankaran Nampoothiripad. He was the beloved student of one of the greatest Sanskrit scholars of all time His Highness Darsanakalanidhi Rama Varma Parikshith Thampuran (Maharaja of Cochin). He had his higher studies in Nyayashastra and Natya Shastra under him. Mani Madhava Chakyar taught Sanskrit at Balakollasini Sanskrita Pathasala of Killikkurussimangalam.
[[वर्गः:कलाकाराः]]
"https://sa.wikipedia.org/wiki/माणिमाधवचाक्यारः" इत्यस्माद् प्रतिप्राप्तम्