"माणिमाधवचाक्यारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Mani Madhava Chakyar-Sringara-new.jpg|thumb|200px|माणिमाधव चक्यारः]]
माणिमाधवः चाक्यारः भारतस्य विश्रुतः [[कलाकारः|कलाकाराः]]। केरलं दक्षिणभारतस्य तिविशिष्टं लघु च राज्यम् अस्ति । [[कूटियाट्टम्|कूटियाट्टं]] तस्य सुन्दरा प्राचीना प्रान्तीया च कला अस्ति । अस्यां कलायां कोविदः अयं माणिमाधवः शाक्यारः । अस्य जीवितकालः क्रि.श.१८९९तमवर्षस्य फेब्रवरि १५दिनाङ्कतः क्रि.श.१९९१तमवर्षस्य जनवरी १४दिनाङ्कपर्यनतम् । अस्यां कलायाम् एषः सर्वश्रेष्ठम् अभिनयं सुचारु नाट्यं प्रदर्शयति स्म । अस्य जन्म [[केरलराज्यम्|केरलस्य]] कोजिकोडु मण्डलस्य करयादस्य समीपे तिरुवङ्गयूरुग्रामे क्रि.श.१८९९तमे वर्शे फेब्रवरी मासस्य १५दिनाङ्के अभवत् । अस्य पिता विष्णुशर्मा माता सावित्रि इल्लोतम्मा च । अस्य माणिकुटुम्बः उत्तरकेरलस्य चाक्यार् वंशसम्बद्धः । अस्य वंशः एव [[संस्कृतम्|संस्कृतनाट्यशास्ताधारितं]] कूटियाट्टस्य संरक्षकः । इयं कला अस्मिन् माधवे परम्परया एव उदिता । पारम्परिकेन गुरुकुलक्रमेण अस्यअयं चाक्यार् कूट्कूटु, कूटियाट्टं च कलाशिक्षां सम्पादितवान् । एतयोः कलयोः विद्वान् पितृव्यौ एव अस्य गुरू अभवताम् । ते गुरुः माणि पर्मेश्वर चाक्यारः, गुरुः माणि नीलकण्ठ चाक्यारः। कूटियाट्टं कलायाः माणि परम्परायाम् एव आगतः यस्यां रसाभिनयस्य वाचिकाभिनयस्य च महत्वम् अस्ति । अयम् उन्नतश्रेण्याः संस्कृतपण्डितः अपि । अयं संस्कृतभाषया भाषायाः कलायाः च विषययोः उपन्यासं करोति स्म । भारतीयपरम्परगतेन क्रमेण अलङ्कारशास्त्रं, नाट्यशास्त्रं, व्याकरणशास्त्रं, न्यायशास्त्रं, ज्योतिश्शात्रं च अनेन अधीतानि । संस्कृताध्ययने अस्य गुरुः पण्डितरत्नं पजेदतु शङ्करन् नम्बूदरिपादाः ।
[[चित्रम्:Mani Madhava Chakyar as Ravana.jpg|thumb|200px|कूडियाट्टं शैल्यामाणिमाधव चक्यारस्य रावणपात्रम्]]]
 
 
 
 
He trained in Chakyar Koothu and Koodiyattam in traditional way, under the direct guidance of his uncles who were great scholars and masters of these art forms. They were Guru Māni Parameswara Chakyar, Guru Māni Neelakandha Chakyar and Guru Māni Narayana Chakyar.[3] He belonged to the "Mani" tradition of Koodiyattam and Chakyar Koothu which gives importance to both Rasa-abhinaya and Vachika-abhinaya.
 
He was a Sanskrit scholar of supreme rank. He used to give lectures in Sanskrit. He studied Alankarashastra, Nātyaśāstra, Vyakarana, Nyaya, Jyotisha, etc. in the traditional way, under great scholars such as Panditaratnam Pazhedathu Sankaran Nampoothiripad. He was the beloved student of one of the greatest Sanskrit scholars of all time His Highness Darsanakalanidhi Rama Varma Parikshith Thampuran (Maharaja of Cochin). He had his higher studies in Nyayashastra and Natya Shastra under him. Mani Madhava Chakyar taught Sanskrit at Balakollasini Sanskrita Pathasala of Killikkurussimangalam.
"https://sa.wikipedia.org/wiki/माणिमाधवचाक्यारः" इत्यस्माद् प्रतिप्राप्तम्