"माणिमाधवचाक्यारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox person
| name = माणि माधव चाक्यारः
| name = माणिमाधवचाक्यारः
| image = Mani Madhava Chakyar.jpg
| imagesize =
पङ्क्तिः ७:
| birth_place = [[कोजिक्कोडु]], [[केरलराज्यम्]],[[भारतम्]] {{IND}}
| height =
| death_date = [[दैवाधीनदिनम् आयुः च |क्रि.श.१९९०तमवर्षस्य जनवरीमासस्य १४दिनाङ्कः । ९०वर्षाणि ।]]
| death_place = [[ओट्टप्पळम्]], [[केरलम्]], [[भारतम्]] {{IND}}
| yearsactive = १९१०-१९९०
पङ्क्तिः १५:
| religion = [[हिन्दुधर्मः]]
| website =
| awards = १९६४:[[सङ्गीतनाटक अकदेमी प्रशास्तिः]]<br />१९६४: [[पदेरेव्सकी प्रतिष्ठानम्]] (न्यूयार्क्) प्रतिभाभिनन्दनपत्रम्<br />१९७४: [[पद्मश्रीः]]<br />१९७५: [[केरलसाहित्याकदेमीप्रसास्तिः]]<br />१९७६: केरलसङ्गीतनाटकपुरस्कारः<br />१९८२: [[सङ्गीतनाटकाकादेमीपुरस्कारः]]<br />१९८२: [[भारतसर्वकारः]] प्रतिभापुरस्कारः<br />१९८२: कालिदासाकादेमीपुरस्कारः<br />१९८३: [[केरलकलामण्डलपुरस्कारः]] साहचर्यम्<br />१९८७: [[तुलसीसम्माननम्]]<br />1991१९९१: [[गुरुवारप्पन्सम्माननम्]] }}
[[चित्रम्:Mani Madhava Chakyar-Sringara-new.jpg|thumb|200px|माणिमाधवमाणि माधव चक्यारः]]
माणिमाधवः चाक्यारः भारतस्य विश्रुतः [[कलाकारः|कलाकाराः]]। केरलं दक्षिणभारतस्य तिविशिष्टं लघु च राज्यम् अस्ति । [[कूटियाट्टम्|कूटियाट्टं]] तस्य सुन्दरा प्राचीना प्रान्तीया च कला अस्ति । अस्यां कलायां कोविदः अयं माणिमाधवः शाक्यारः । अस्य जीवितकालः क्रि.श.१८९९तमवर्षस्य फेब्रवरि १५दिनाङ्कतः क्रि.श.१९९१तमवर्षस्य जनवरी १४दिनाङ्कपर्यनतम् । अस्यां कलायाम् एषः सर्वश्रेष्ठम् अभिनयं सुचारु नाट्यं प्रदर्शयति स्म । अस्य जन्म [[केरलराज्यम्|केरलस्य]] कोजिकोडु मण्डलस्य करयादस्य समीपे तिरुवङ्गयूरुग्रामे क्रि.श.१८९९तमे वर्शे फेब्रवरी मासस्य १५दिनाङ्के अभवत् । अस्य पिता विष्णुशर्मा माता सावित्रि इल्लोतम्मा च । अस्य माणिकुटुम्बः उत्तरकेरलस्य चाक्यार् वंशसम्बद्धः । अस्य वंशः एव [[संस्कृतम्|संस्कृतनाट्यशास्ताधारितं]] कूटियाट्टस्य संरक्षकः । इयं कला अस्मिन् माधवे परम्परया एव उदिता । पारम्परिकेन गुरुकुलक्रमेण अयं चाक्यार् कूटु, कूटियाट्टं च कलाशिक्षां सम्पादितवान् । एतयोः कलयोः विद्वान् पितृव्यौ एव अस्य गुरू अभवताम् । ते गुरुः माणि पर्मेश्वर चाक्यारः, गुरुः माणि नीलकण्ठ चाक्यारः। कूटियाट्टं कलायाः माणि परम्परायाम् एव आगतः यस्यां रसाभिनयस्य वाचिकाभिनयस्य च महत्वम् अस्ति । अयम् उन्नतश्रेण्याः संस्कृतपण्डितः अपि । अयं संस्कृतभाषया भाषायाः कलायाः च विषययोः उपन्यासं करोति स्म । भारतीयपरम्परगतेन क्रमेण अलङ्कारशास्त्रं, नाट्यशास्त्रं, व्याकरणशास्त्रं, न्यायशास्त्रं, ज्योतिश्शात्रं च अनेन अधीतानि । संस्कृताध्ययने अस्य गुरुः पण्डितरत्नं पजेदतु शङ्करन् नम्बूदरिपादाः । अयं, सार्वकालिकपण्डितः संस्कृतभाषाकोविदः दर्शनकलानिधिः रामवर्मा परीक्षितः तम्पुरन् (कोच्चि महारजः) इत्यस्य प्रियशिष्यः आसीत् । अस्य मार्गदर्शनेन माणिमधव चाक्यरः न्यायशास्त्रं नृत्यशास्त्रं चाधीतवान् । अयं किलिक्कुरुस्सुमङ्गले विद्यमनायां बालकोल्लासिनी संस्कृतपाठशालायां संस्कृतभाषाध्ययनं कृतवान्
[[चित्रम्:Mani Madhava Chakyar as Ravana.jpg|thumb|200px|कूडियाट्टं शैल्यामाणिमाधव चक्यारस्य रावणपात्रम्]]
 
 
He was a Sanskrit scholar of supreme rank. He used to give lectures in Sanskrit. He studied Alankarashastra, Nātyaśāstra, Vyakarana, Nyaya, Jyotisha, etc. in the traditional way, under great scholars such as Panditaratnam Pazhedathu Sankaran Nampoothiripad. He was the beloved student of one of the greatest Sanskrit scholars of all time His Highness Darsanakalanidhi Rama Varma Parikshith Thampuran (Maharaja of Cochin). He had his higher studies in Nyayashastra and Natya Shastra under him. Mani Madhava Chakyar taught Sanskrit at Balakollasini Sanskrita Pathasala of Killikkurussimangalam.
[[वर्गः:कलाकाराः]]
"https://sa.wikipedia.org/wiki/माणिमाधवचाक्यारः" इत्यस्माद् प्रतिप्राप्तम्