"माणिमाधवचाक्यारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
[[चित्रम्:Mani Madhava Chakyar-Sringara-new.jpg|thumb|200px|माणि माधव चक्यारः]]
माणिमाधवः चाक्यारः भारतस्य विश्रुतः [[कलाकारः|कलाकाराः]]। केरलं दक्षिणभारतस्य तिविशिष्टं लघु च राज्यम् अस्ति । [[कूटियाट्टम्|कूटियाट्टं]] तस्य सुन्दरा प्राचीना प्रान्तीया च कला अस्ति । अस्यां कलायां कोविदः अयं माणिमाधवः शाक्यारः । अस्य जीवितकालः क्रि.श.१८९९तमवर्षस्य फेब्रवरि १५दिनाङ्कतः क्रि.श.१९९१तमवर्षस्य जनवरी १४दिनाङ्कपर्यनतम् । अस्यां कलायाम् एषः सर्वश्रेष्ठम् अभिनयं सुचारु नाट्यं प्रदर्शयति स्म । अस्य जन्म [[केरलराज्यम्|केरलस्य]] कोजिकोडु मण्डलस्य करयादस्य समीपे तिरुवङ्गयूरुग्रामे क्रि.श.१८९९तमे वर्शे फेब्रवरी मासस्य १५दिनाङ्के अभवत् । अस्य पिता विष्णुशर्मा माता सावित्रि इल्लोतम्मा च । अस्य माणिकुटुम्बः उत्तरकेरलस्य चाक्यार् वंशसम्बद्धः । अस्य वंशः एव [[संस्कृतम्|संस्कृतनाट्यशास्ताधारितं]] कूटियाट्टस्य संरक्षकः । इयं कला अस्मिन् माधवे परम्परया एव उदिता । पारम्परिकेन गुरुकुलक्रमेण अयं चाक्यार् कूटु, कूटियाट्टं च कलाशिक्षां सम्पादितवान् । एतयोः कलयोः विद्वान् पितृव्यौ एव अस्य गुरू अभवताम् । ते गुरुः माणि पर्मेश्वर चाक्यारः, गुरुः माणि नीलकण्ठ चाक्यारः। कूटियाट्टं कलायाः माणि परम्परायाम् एव आगतः यस्यां रसाभिनयस्य वाचिकाभिनयस्य च महत्वम् अस्ति । अयम् उन्नतश्रेण्याः संस्कृतपण्डितः अपि । अयं संस्कृतभाषया भाषायाः कलायाः च विषययोः उपन्यासं करोति स्म । भारतीयपरम्परगतेन क्रमेण अलङ्कारशास्त्रं, नाट्यशास्त्रं, व्याकरणशास्त्रं, न्यायशास्त्रं, ज्योतिश्शात्रं च अनेन अधीतानि । संस्कृताध्ययने अस्य गुरुः पण्डितरत्नं पजेदतु शङ्करन् नम्बूदरिपादाः । अयं, सार्वकालिकपण्डितः संस्कृतभाषाकोविदः दर्शनकलानिधिः रामवर्मा परीक्षितः तम्पुरन् (कोच्चि महारजः) इत्यस्य प्रियशिष्यः आसीत् । अस्य मार्गदर्शनेन माणिमधव चाक्यरः न्यायशास्त्रं नृत्यशास्त्रं चाधीतवान् । अयं किलिक्कुरुस्सुमङ्गले विद्यमनायां बालकोल्लासिनी संस्कृतपाठशालायां संस्कृतभाषाध्ययनं कृतवान् ।
[[चित्रम्:Mani Madhava Chakyar as Ravana.jpg|thumb|200px|कूडियाट्टं शैल्यामाणिमाधव चक्यारस्यचाक्यारस्य रावणपात्रम्]]
==रसाभिनयवैदुष्यम्==
तत्कले अयं माणि माधव चाक्यारः रसाभिनयानां महापण्डितः इति प्रसिद्धः अभवत् ।
He is considered as the all time great master of Rasa-abhinaya (enacting sentiments in their perfection) with special reference to Netrābhinaya (enacting sentiments, etc. through the beautiful and masterly movements of eyes only). He was exceptionally well in the field of Satwika-Abhinaya. He is considered as "one of the most wonderful theatre actors of the last century".[10]
 
He was well known for his roles ( which has importance of Satvika-Abhinaya in Koodiyattams ) like Ravana (Katti vesha), Arjuna (Pacha vesha), Udayana (Pacha vesha), Jeemootavahana (Pazhukka vesha) etc.[11]
 
His abhinaya of Kailasoddhārana (lifting of Kailasa) and Pārvatī Viraha (separation of Pārvatī),[12][13] enriched with the Netrabinaya and Pakarnnaattam - Abhinaya (actor playing the role of another or more than one character shifting constantly without changing costume), were widely acclaimed.
 
He was well known for the abhinaya of the slokas like "sikhinishalabham.." of the play Subhadradhananjayam by playing it with mere eyes. He was able to act in detail the Moths falling in and out of the lamp fire by evoking his acclaimed Netrabhinaya, with assigning different rasa's for female moth, male moth and the fire.[14] Guru's Abhinaya of the shloka smaramyavandhyadhipateh sutayah ( स्मराम्यवन्त्यािधपतेः सुतायाः ) from Bhasa's Swapnavasawadattam is also widely acclaimed one.
[[वर्गः:कलाकाराः]]
"https://sa.wikipedia.org/wiki/माणिमाधवचाक्यारः" इत्यस्माद् प्रतिप्राप्तम्