"माणिमाधवचाक्यारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
[[चित्रम्:Mani Madhava Chakyar as Ravana.jpg|thumb|200px|कूडियाट्टं शैल्यामाणिमाधव चाक्यारस्य रावणपात्रम्]]
==रसाभिनयवैदुष्यम्==
तत्कले अयं माणि माधव चाक्यारः रसाभिनयानां महापण्डितः इति प्रसिद्धः अभवत् । अयं सात्विकाभिनये परिणतः आसीत् । गतशताब्दस्य अत्यद्भुतः नृत्यकलापटुः इति प्रसिद्धः अभवत् । रावणः (कट्टिवेशः) आर्जुनः (पच्चवेशः) उदयनः(पच्चवेशः) जीमूतवाहनः (पजुकवेशः) इत्यादीनां पात्राणां पोषणं सम्यक् करोति स्म । अस्य कैलासोद्धारणं पार्वतीविरहः च तस्य नटनाकौशलं सम्यक् प्रकटयतः । नेत्राभिनये पकरन्नाटम् अभिनये च अस्य विशेषकौशलम् आसीत् । शिखिनिशलभम्... इत्यादीनां श्लोकानाम् अभिनये अयं सिद्धयस्तः आसीत् ।
तत्कले अयं माणि माधव चाक्यारः रसाभिनयानां महापण्डितः इति प्रसिद्धः अभवत् ।
He is considered as the all time great master of Rasa-abhinaya (enacting sentiments in their perfection) with special reference to Netrābhinaya (enacting sentiments, etc. through the beautiful and masterly movements of eyes only). He was exceptionally well in the field of Satwika-Abhinaya. He is considered as "one of the most wonderful theatre actors of the last century".[10]
 
He was well known for his roles ( which has importance of Satvika-Abhinaya in Koodiyattams ) like Ravana (Katti vesha), Arjuna (Pacha vesha), Udayana (Pacha vesha), Jeemootavahana (Pazhukka vesha) etc.[11]
 
His abhinaya of Kailasoddhārana (lifting of Kailasa) and Pārvatī Viraha (separation of Pārvatī),[12][13] enriched with the Netrabinaya and Pakarnnaattam - Abhinaya (actor playing the role of another or more than one character shifting constantly without changing costume), were widely acclaimed.
 
He was well known for the abhinaya of the slokas like "sikhinishalabham.." of the play Subhadradhananjayam by playing it with mere eyes. He was able to act in detail the Moths falling in and out of the lamp fire by evoking his acclaimed Netrabhinaya, with assigning different rasa's for female moth, male moth and the fire.[14] Guru's Abhinaya of the shloka smaramyavandhyadhipateh sutayah ( स्मराम्यवन्त्यािधपतेः सुतायाः ) from Bhasa's Swapnavasawadattam is also widely acclaimed one.
[[वर्गः:कलाकाराः]]
"https://sa.wikipedia.org/wiki/माणिमाधवचाक्यारः" इत्यस्माद् प्रतिप्राप्तम्