"माणिमाधवचाक्यारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
==रसाभिनयवैदुष्यम्==
तत्कले अयं माणि माधव चाक्यारः रसाभिनयानां महापण्डितः इति प्रसिद्धः अभवत् । अयं सात्विकाभिनये परिणतः आसीत् । गतशताब्दस्य अत्यद्भुतः नृत्यकलापटुः इति प्रसिद्धः अभवत् । रावणः (कट्टिवेशः) आर्जुनः (पच्चवेशः) उदयनः(पच्चवेशः) जीमूतवाहनः (पजुकवेशः) इत्यादीनां पात्राणां पोषणं सम्यक् करोति स्म । अस्य कैलासोद्धारणं पार्वतीविरहः च तस्य नटनाकौशलं सम्यक् प्रकटयतः । नेत्राभिनये पकरन्नाटम् अभिनये च अस्य विशेषकौशलम् आसीत् । शिखिनिशलभम्... इत्यादीनां श्लोकानाम् अभिनये अयं सिद्धयस्तः आसीत् ।
==पुनर्निरूपणम्==
एतां कूटियाट्टकालां हैन्दवदेवालयात् बहिः आनयनस्य कीर्तिः माधवचाक्यारस्य एव भवति । क्रि.श.१९४९तमे वर्षे आकाशवाण्यां (AIR) अस्य प्रदर्शनं कृतवान् । कूटाम्बलात् बहिः कृतं प्रथमप्रदर्शनम् इति कश्चित् ऐतिहासिककार्यक्रमः अभवत् ।
He brought Chakyar Koothu and Koodiyattam outside s of Hindu temples. [24] [9][25] In 1949 he performed Chakyar Koothu for All India Radio, which created history since that was the first time the art was performed outside Koothambalam. In 1955, under the leadership of the Guru, Kutiyattam was performed outside the temple for the first time[3] in his village Killikkurussimangalam. For performing the art forms outside the temples he faced lot of problems from the hardline Chakyar community.[26] In an interview Guru remembered
 
==पुनर्निरूपणम्==
"My own people condemned my action (performing Koothu and Kutiyattam outside the precincts of the temples), Once, after I had given performances at Vaikom, they even thought about excommunicating me. I desired that this art should survive the test of time. That was precisely why I ventured outside the temple"[20]
एतां कूटियाट्टकालां हैन्दवदेवालयात् बहिः आनयनस्य कीर्तिः माधवचाक्यारस्य एव भवति । क्रि.श.१९४९तमे वर्षे आकाशवाण्यां (AIR) अस्य प्रदर्शनं कृतवान् । कूटाम्बलात् बहिः कृतं प्रथमप्रदर्शनम् इति कश्चित् ऐतिहासिककार्यक्रमः अभवत् । क्रि.श.१९५५तमे वर्षे स्वगुरोः नेतृत्वे प्रथमवारं कूटियाट्टं प्रदर्शनं मन्दिरात् बहिः आनीय स्वग्रामे कूठम्बलग्रामे कृतम्। किन्तु मन्दिरात् बहिः प्रदर्शनेन बहवः समस्याः अभिमुखमागताः । चाक्यारसमाजस्य जनाः एव विरोधं कृतवन्तः । क्रि.श.१९६२तमे वर्षे डा.वि.राघवन् इत्यस्य ख्यातस्य कलासंस्कृतपण्डिस्य नेतृत्वे मद्रास्नगरस्य संस्कृतरङ्गम् इति संस्था गुरुः मानि माधव चाक्यारमहोदयं कलाप्रदर्शनार्थम् आह्वयत् । चेन्नैमहानगरं गत्वा अनेन कोटियाट्टं सार्वजनिकप्रदर्शनं दत्तम् अनेन प्रथमवारं केरलात् बहिः इयं कला आनीता ।
 
In 1962, under the leadership of Dr. V. Raghavan- noted art and Sanskrit scholar; Sanskrit Ranga of Madrass, invited Guru Mani Madhava Chakyar to perform Kutiyattam in Chennai. Thus for the first time in the history Kutiyattam was performed outside Kerala by his tropue. [27][28] They presented at Madras on three nights, Kutiyattam scenes from three plays Abhiṣeka, Subhadrādhanañjaya and Nāgānda.[29] The performance of the maestro Maani Maadhava Chakyar made great impact on the people and art critics so that, Kutiyattam and Mani Madhava Chakyar became famous outside Kerala also. People outside Kerala was able to witness the extraordinary talent of the maestro.[11] Then Mani Madhava Chakyar was invited and performed Kutiyattam at various places of North India like New Delhi and Banaras (1964). It made the critic to accept his authority in Rasa Abhinaya, Natyasastra and Kutiyattam.[30]
 
After Mani Madhava Chakyar's first tour to New Delhi, he was awarded immediately with the Sangeet Natak Akademi Award in 1964 for his contributions to Chakyar Koothu and Kutiyattam, which became the first national recognition to the maestro and the art form. His supremacy in Rasa-abhinaya and Netrabhinaya and Kutiyattam became very famous and attracted lot of people towards the art form.
"https://sa.wikipedia.org/wiki/माणिमाधवचाक्यारः" इत्यस्माद् प्रतिप्राप्तम्