"विश्वेश्वरः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) The file Image:Kashi.jpg has been removed, as it has been deleted by commons:User:Fastily: ''No source since 9 February 2012''. ''Translate me!''
पङ्क्तिः ५:
अत्र काश्यां विश्वनाथस्य पदतले प्रवहतः नदीजलस्य रोगनिवारकशक्तिः अस्ति इति । विश्वेश्वरमन्दिरस्य समीपे एव “ज्ञानवापि” नामकः कूपः अस्ति । गङ्गायाः आगमनात् पूर्वम् अस्य एव कूपस्य जलेन शिवस्य अर्चनं क्रियते स्म । तदर्थमेव “जटिल”नमकः ऋषिः अस्य कूपस्य खननं कारितवान् इति । विधर्मीयाणाम् आक्रमणावसरे सर्वदा विश्वनाथस्य मूललिङ्गम् अस्मिन् कूपे एव गोपयन्ति स्म । तस्मादेव कारणात् यद्यपि काश्याः उपरि नैकवारम् आक्रमणं सञ्जातं तथापि शिवलिङ्गम् अद्यापि अभग्नम् एव अस्ति । अत्र काश्यां विश्वेश्वररः एव चक्रवर्ती, हरेश्वरः मन्त्री, ब्रह्मेश्वरः कथावाचकः, भैरवेश्वरः नगरक्षकः, तारकेश्वरः धनाधिपतिः, तत्र विद्यमानानि सहस्रशः शिवलिङ्गानि एव प्रजापालकाः । अतः काश्यां यत्किमपि लिङ्गम् अर्चन्ति चेदपि तत् विश्वनाथस्य एव अर्चनं भवति । विश्वेश्वरमन्दिरस्य पार्श्वे एव अक्षयवटवृक्षः अस्ति । तं वृक्षं परितः प्राचिनमन्दिराणाम् अवशेषाः सन्ति । काश्यां विद्यमनां चक्रपुष्करिणीम् “आदितीर्थम्” इति वदन्ति । एतत् तीर्थं श्रीहरेः चक्रेण निर्मितम् इति । एतत् [[विष्णुः|विष्णोः]] तपोभूमिः । कदाचित् शिवः [[पर्वती|पार्वत्या]] सह विष्णोः मेलनार्थम् अत्र आगतः । तदा अत्रत्यां चक्रपुष्करिण्याः दर्शनेन सन्तुष्टः सः नृत्यम् अकरोत् । तदवसरे तस्य कर्णाभरणम् पुष्करिण्यां पतितम् । तदारभ्य तस्याः पुष्करिण्याः नाम् “मणिकर्णिका” इति जातम् । मणिकर्णिकाघट्टे विद्यमाने श्मशाने एव सत्यवान् [[हरिश्चन्द्रः]] श्मशानवासी आसीत् ।
 
 
[[चित्रम्:Kashi.jpg|thumb|300px|left|उत्तरप्रदेशस्य काश्यां विद्यमानं विश्वेश्वरमन्दिरम्]]
काश्याम् इदानीं विद्यमानं मन्दिरं महाराज्ञी [[अहल्याबाई होळ्कर]] १७६६तमे वर्षे निरमापयत् । विश्वेश्वरः तस्याः स्वप्ने आगत्य मन्दिरनिर्माणं कारयितुम् अवदत् इति । पञ्जाबकेसरी इति प्रसिद्धः महाराजः रणजित् सिङ्गः अस्य मन्दिरस्य स्वर्णगोपुरं निर्मितवान् । माकिं २२५ के.जि.मितेन सुवर्णेन १८ मीटर् उन्नतं लोहपत्रं निर्माय गोपुरस्य आच्छादनं कृतम् । प्राचीनमन्दिरं प्रति मुखं कृत्वा स्थितः नन्दी ७ पादमितः उन्नतः अस्ति । नेपालस्य नरेशः तं विश्वेश्वराय अर्पितवान् इति ।
"https://sa.wikipedia.org/wiki/विश्वेश्वरः" इत्यस्माद् प्रतिप्राप्तम्