"विशाखदत्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==प्राक्कथनम्==
'''विशाखदत्तः''' संस्कृतकविः नाटककारः च आसीत् । एतस्य पिता महाराजः पृथुनामा, पितामहः वटेश्वरदत्तः च आस्ताम् इति ज्ञायते [[मुद्राराक्षसम्]] नाटकस्य सूत्रधार वचनादस्मात्, यत् '''आज्ञापितोऽस्मि परिषदा यथाद्य त्वया सामन्तवटेश्वरदत्तपौत्रस्य महाराजपदभाक्पृथुसूनोः कवेः विशाखदत्तस्य कृतिः, अभिनवं मुद्राराक्षसम् नाम नाटकं नाटयितव्यमिति'''। अस्य पितुः भास्करदत्त इत्यपि नाम आसीत्, अपि च सः वत्सदेशस्य सामन्तराजः आसीत् । तस्य द्वे नाटके ([[देवीचन्द्रगुप्तम्]] [[मुद्रराक्षसम्]] च) एव अस्माभिः ज्ञाते।
 
[[वर्गः:नाटकम्|विशाखदत्तः]]
"https://sa.wikipedia.org/wiki/विशाखदत्तः" इत्यस्माद् प्रतिप्राप्तम्