"विशाखदत्तः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
==कवेः देशः कालश्च==
संस्कृतमहानाटककारेषु अन्यतमः "विशाखदत्तः" कल्पनालोकम् विहाय वास्तवम् चरित्रम् च्रित्रम् इव व्यलिखत् । अयम् "पाटलिपुत्रे" आसीत् । पाटलिपुत्रम् गङ्गाशोणानद्योः सङ्गमस्य दक्षिणे दिशि अवर्तत । अस्य कुसुमपुरम् इति नामान्तरमपि विद्यते । पूर्वस्मिन् काले यत्र मुद्राराक्षसनाटकस्य कथा प्राचलत्, तत्रैवायं कविः जनिम् अल्भत । अयम् क्रि.श.५ तमशतमाने पूर्वार्धे आसीत् बहवो विमर्शकाः मन्वते । यतः पञ्चमशताब्दस्य उत्तरभागे विद्यमानः "वराहमिहिरः" एनम् अस्तौत् । पाट्लिपुत्रम् अस्य वासस्थानं कार्यस्थानं च अभवत् ।
==औचित्यम्==
नन्दानां नाशाय, चन्द्रगुप्तस्य अभ्युद्याय च हेतुभूतं अमात्यराक्षसस्य मुद्राङ्गुलीयकम् । अतः कविः स्वनाटकम् '''मुद्राराक्षसम्''' इति अभिधत्ते ।
 
 
 
"https://sa.wikipedia.org/wiki/विशाखदत्तः" इत्यस्माद् प्रतिप्राप्तम्