"विशाखदत्तः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २:
'''विशाखदत्तः''' संस्कृतकविः नाटककारः च आसीत् । एतस्य पिता महाराजः पृथुनामा, पितामहः वटेश्वरदत्तः च आस्ताम् इति ज्ञायते [[मुद्राराक्षसम्]] नाटकस्य सूत्रधार वचनादस्मात्, यत् '''आज्ञापितोऽस्मि परिषदा यथाद्य त्वया सामन्तवटेश्वरदत्तपौत्रस्य महाराजपदभाक्पृथुसूनोः कवेः विशाखदत्तस्य कृतिः, अभिनवं मुद्राराक्षसम् नाम नाटकं नाटयितव्यमिति'''। अस्य पितुः भास्करदत्त इत्यपि नाम आसीत्, अपि च सः वत्सदेशस्य सामन्तराजः आसीत् । क्रमेण सः महाराजपदम् आरुरोह । स्वयं विशाखद्त्तः राजपुत्र आसीदिति कारणतः राजनीतिं सम्यगधीतवान् । एवम् प्रकृत्या अध्ययनेन च राजनीतिपारङ्गतः सन् विशेषतः [[कौटलीये अर्थशास्त्रे]] निष्णातो बभूव । जन्मना राजापि स्वभावेन कविः विशाखदत्तः स्वाधीतविद्यानुगुणम् निजप्रतिभाम् राजनीतिप्रख्यापनपरासु दृश्यकाव्यकृतिषु वितस्तार । एवं च एतेन विरचितानि त्रीणि नाटकानि श्रूयन्ते । तानि च [[देवीचन्द्रगुप्तम्]] [[मुद्रराक्षसम्]] [[अभिसारितवञ्चितकम्]] चेति । तेषु मुद्राराक्षसमेकम् एव अस्माभिः लब्धम् ।
==कवेः देशः कालश्च==
संस्कृतमहानाटककारेषु अन्यतमः "विशाखदत्तः" कल्पनालोकम् विहाय वास्तवम् चरित्रम् च्रित्रम् इव व्यलिखत् । अयम् "पाटलिपुत्रे" आसीत् । पाटलिपुत्रम् गङ्गाशोणानद्योः सङ्गमस्य दक्षिणे दिशि अवर्तत । अस्य कुसुमपुरम् इति नामान्तरमपि विद्यते । पूर्वस्मिन् काले यत्र मुद्राराक्षसनाटकस्य कथा प्राचलत्, तत्रैवायं कविः जनिम् अल्भत । अयम् क्रि.श.५ तमशतमाने पूर्वार्धे आसीत् बहवो विमर्शकाः मन्वते । यतः पञ्चमशताब्दस्य उत्तरभागे विद्यमानः "वराहमिहिरः" एनम् अस्तौत् । पाट्लिपुत्रम् अस्य वासस्थानं कार्यस्थानं च अभवत् ।
==णताखाश्य़ा खाट्ःअ==
 
==औचित्यम्==
नन्दानां नाशाय, चन्द्रगुप्तस्य अभ्युद्याय च हेतुभूतं अमात्यराक्षसस्य मुद्राङ्गुलीयकम् । अतः कविः स्वनाटकम् '''मुद्राराक्षसम्''' इति अभिधत्ते ।
"https://sa.wikipedia.org/wiki/विशाखदत्तः" इत्यस्माद् प्रतिप्राप्तम्