"विशाखदत्तः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ११:
:योगानन्दे यशःशेषे पूर्वनन्दसुतस्ततः ।
:चन्द्रगुप्तः कृतो राज्ये चाणक्येन महौजसा ॥
अस्मिन् नाटके चाणक्यस्य प्रधानं पात्रम् । चणकः चाणक्यस्य जनकः । चाणक्यः साङवेदाध्यायी, ज्योतिश्शास्त्रे नीतिशास्त्रे च पारङ्गतः आसीत् । एतस्य विष्णुगुप्तः, कौटल्यः इति च नामान्तरे आस्ताम् । एषः [[अर्थशास्त्रम्]] इति ग्रन्थम् अलिखत् । अस्य अर्थशास्त्रस्य प्रसारमाध्यमम् इव इदम् नाटकम् भासते ।
 
==औचित्यम्==
"https://sa.wikipedia.org/wiki/विशाखदत्तः" इत्यस्माद् प्रतिप्राप्तम्