"१८७६" इत्यस्य संस्करणे भेदः

'''१८७६''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-क... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०४:४६, २१ फेब्रवरी २०१२ इत्यस्य संस्करणं

१८७६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे "भारतीय-विज्ञान-काङ्ग्रेस्" इत्येतस्य आरम्भः अभवत् ।


अस्मिन् वर्षे जर्मनीदेशीयः कोशिकाविज्ञानी एडोर्ड् स्ट्रास्बर्गर् नामकः "कोशविभजनं" विवृणोत् । नूतनाः कोशाः पुरातनानां कोशाणां विभजनेन जायन्ते इत्यपि विवृणोत् ।


अस्मिन् वर्षे बङ्किमचन्द्रचटर्जी भारतस्य राष्ट्रियं गानम् इति उच्यमानं वन्दे मातरम् इति गीतम् अलिखत् ।


अस्मिन् वर्षे कूर्दनकलायाः राष्ट्रियप्रतियोगितायां १७ फीट ४अ इंचमितं तथा १८८८ तमेशवीयवत्सरे २३ फीट ३ इञ्चमितं प्रलम्बकूर्दनं विधाय एम् डब्यू फोर्ड् नामकः विश्वकीर्तिं सम्पादितवान् ।


जन्मानि

जनवरी-मार्च्

एप्रिल्-जून्

अस्मिन् वर्षे एप्रिल्-मासस्य ३ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य दक्षिणकन्नडमण्डलस्य मङ्गळूरुनगरे सङ्गीत-साहित्य-यक्षगानकलावित्, कविः, नाटककारः, पत्रिकोद्यमी बेनगल् रामरावः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८७६&oldid=182265" इत्यस्माद् प्रतिप्राप्तम्