"प्रेमचन्दः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) प्रेमचन्द इत्येतद् प्रेमचन्दः इत्येतत् प्रति चालितम्।: परिष्कारः
पङ्क्तिः १:
'''प्रेमचन्दः''' (धनपत राय श्रीवास्तव) (१८८०-१९३६) एक: प्रमुख: हिन्दीकथालेखकः उपन्यासकार: च आसीत्‌ ।
''आङ्ग्लपिकिपीडियातः अनूदितम्''<br>
मुंशी-प्रेमचन्दः (जुलायि 31, 1880 – अक्टू. 8, 1936) तु आधुनिकहिन्दी-उर्दु-साहित्ययोः प्रख्यातः लेखकः आसीत्। स तु भारते व्यापकतया एव विंशतितमस्य शताब्दस्य हिन्दी-उर्दुयोः अग्र्यः लेखकः गण्यते।<ref name="swan">''Munshi Premchand of Lamhi Village'', Robert O. Swan, Duke University Press, 1969</ref> अयं ह्येकः उपन्यासलेखकः, कथालेखकः, नाटककारश्चासीत्। अस्य तु उपन्याससम्राट् इत्यभिधानं प्रसिद्धम्।
 
==पश्‍य==
== जीवनम् ==
*[[हिन्दी साहित्यं]]
प्रेमचन्दस्तु जुलायिमासस्य 31 तमायां 1880 तमे क्रि.वर्षे वाराणसीनिकटे लमहीनाम्नि ग्रामे अजायत। अस्य पिता मुंशी-अजायबलालः प्रेषविभागे लिपिक आसीत्। तस्य पितरौ तस्य धनपतराय (अर्थात् धनस्य स्वामी) इति नामकरणमकुरुताम्। तस्य पितृव्यः सम्पन्नः भूपतिः कश्चित् महाबीराख्यः तं नवाब् इति नाम अददत्। अयं खलु प्रेमचन्दस्य प्रथमतया चितः साहित्यिकाभिधानमभूत्।<ref name=amrit>''Premchand: A Life'', Amrit Rai (Harish Tirvedi, translator), People's Publishing House, New Delhi, 1982.</ref> तस्य प्रारम्भिकी शिक्षा स्थानीये एकस्मिन् मदरसा इति पाठशालायां अभवत्। तत्र स उर्दुभाषां पठितवान्।<ref>[http://literaryindia.com/index.php?news=220 Literaryindia.com]</ref> प्रेमचन्दस्य पितरौ तस्याल्पायुषि एव परलोकं गतवन्तौ। <br>
 
==ग्रन्था:==
==साहित्यिक-कृतयः==
* कफन (लघु कथा)
प्रेमचन्दः त्रिशताधिकानि लघुकथाः लिखितवान् अपि च चतुर्दश उपन्यासाः रचितवान्। बहवस्तस्य निबन्धाः, पत्राणि, नाटकानि अनुवादाश्च सन्ति। प्रेमचन्दस्य बह्वः कृतयः आङ्ग्लभाषायां रूसीयभाषायां च अनूदिताः सन्ति।
* गोदान
* सेवासदन
* निर्मला
* कर्मभूमि
* मनोरमा
* प्रेमाश्रम
* गबन
* मानसरोवर
* रंगभूमि
 
==वाह्यजालगवाक्षाः==
तस्य अन्तिम उपन्यासः '''गोदान''' इत्ययं हिन्दीभाषायाः उत्कृष्टतमः उपन्यासः परिगण्यते।<ref>[http://www.kalpana.it/eng/writer/indian_writers/phanishwarnath_renu.htm Finest Hindi Novel]</ref> तस्य प्रमुखपात्रः होरी इत्ययं दरिद्रकृषकः। स तु उत्कण्ठितः एकां धेनुमवाप्तुम्। यस्मात् सा ग्रामीणे भारते सम्पत्त्याः प्रतिष्ठायाश्च प्रतिमानम्।
*[http://munshi-premchand.blogspot.com मुंशी प्रेमचन्द की कहानियाँ]
 
[[वर्गः:हिन्दीलेखकाः]]
'''कफ़न्''' इत्यस्मिन् एकः अकिञ्चनजनः तस्य मृतायाः भार्यायाः अन्तिमसंस्कारं कर्तुं धनं एकत्रीकरोति, परन्तु तद्धनं भोजनपानयोः व्यययति।
== सन्दर्भाः ==
<references/>
 
 
[[वर्गः:भारतीयलेखकाः]]
 
[[ar:بريم تشند]]
[[bat-smg:Monšės Premčands]]
[[bn:মুন্সি প্রেমচাঁদ]]
[[br:Munshi Premchand]]
[[ca:Premchand]]
[[cs:Prémčand]]
[[cv:Мунши Премчанд]]
[[cy:Munshi Premchand]]
[[de:Premchand]]
[[en:Premchand]]
[[eo:Munshi Premchand]]
[[es:Premchand]]
[[fi:Munshi Premchand]]
[[fr:Munshi Premchand]]
[[hi:प्रेमचंद]]
[[id:Munshi Premchand]]
[[is:Munshi Premchand]]
[[it:Munshi Premchand]]
[[ja:ムンシー・プレームチャンド]]
[[kn:ಮುನ್ಶಿ ಪ್ರೇಮಚಂದ್ರ]]
[[ko:프렘 찬드]]
[[ml:മുൻഷി പ്രേംചന്ദ്]]
[[mr:प्रेमचंद]]
[[ne:प्रेमचन्द]]
[[nl:Munshi Premchand]]
[[nn:Munshi Premchand]]
[[no:Munshi Premchand]]
[[pl:Premczand]]
[[pt:Munshi Premchand]]
[[ro:Munshi Premchand]]
[[ru:Шривастав, Дханпатрай]]
[[simple:Munshi Premchand]]
[[sv:Munshi Premchand]]
[[sw:Munshi Premchand]]
[[ta:பிரேம்சந்த்]]
[[te:ప్రేమ్‌చంద్]]
[[tr:Munshi Premchand]]
[[uk:Мунші Премчанд]]
[[ur:پریم چند]]
[[vo:Munshi Premchand]]
[[zh:普列姆昌德]]
"https://sa.wikipedia.org/wiki/प्रेमचन्दः" इत्यस्माद् प्रतिप्राप्तम्