"भारतरत्नम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
| १९५४
| [[भारतम्|भारतस्य]] द्वीतीयः [[राष्ट्रपतिः]], प्रथमः [[उपराष्ट्रपतिः]], तत्त्वज्ञानी ।
| [[तमिऴ्‌नाडु|तमिळुनाडुराज्यम्]]
|-
| २.
पङ्क्तिः ३०:
| १९५४
| अन्तिमः गवर्नर् जनरल्, स्वातन्त्र्ययोद्धा च ।
| [[तमिऴ्‌नाडु|तमिळुनाडुराज्यम्]]
|-
| ३.
पङ्क्तिः ३७:
| १९५४
| [[भौतशास्त्रज्ञः]],नोबेल्पुरस्कारभाक्
| [[तमिऴ्‌नाडु|तमिळुनाडुराज्यम्]]
|-
| ४.
पङ्क्तिः ५८:
| १९५५
| स्वातन्त्र्योत्तरं [[भारतम्|भारतस्य]] प्रथमः प्रधानमन्त्री लेखकः च ।
| [[उत्तरप्रदेशः]]
| [[उत्तरप्रदेशराज्यम्]]
|-
| ७.
पङ्क्तिः ६५:
| १९५७
| स्वातन्त्र्ययोद्धा गृहमन्त्री च ।
| [[उत्तरप्रदेशः]]
| [[उत्तरप्रदेशराज्यम्]]
|-
| ८.
पङ्क्तिः ७२:
| १९५८
| शिक्षाकोविदः समाजसेवापरः च ।
| [[महाराष्ट्रम्]]
| [[महाराष्ट्रराज्यम्]]
|-
| ९.
पङ्क्तिः ७९:
| १९६१
| वैद्यः राजकीयनेता च ।
| [[पश्चिमबङ्गालम्]]
| [[पश्चिमबङ्गालः]]
|-
| १०.
पङ्क्तिः ९४:
| १९६२
| स्वतन्त्रभारतस्य प्रथमः [[राष्ट्रपतिः]], स्वातन्त्र्ययोद्धा, अधुनिकन्यायशास्त्रज्ञः च ।
| [[बिहारम्|बिहारराज्यम्]]
|-
| १२.
पङ्क्तिः १०१:
| १९६३
| भारतस्य भूतपूर्वराष्ट्रपतिः पण्डितः ।
| [[आन्ध्रप्रदेशः]]
| [[आन्ध्रप्रदेशराज्यम्]]
|-
| १३.
पङ्क्तिः १०८:
| १९६३
| इतिहाससंस्कृतिशोधकः, संस्कृतभाषाकोविदः च ।
| [[महाराष्ट्रम्]]
| [[महाराष्ट्रराज्यम्]]
|-
| १४.
पङ्क्तिः १२९:
| १९७५
| भारतस्य भूतपूर्वराष्ट्रपतिः, कर्मकरनायकः च ।
| [[आन्ध्रप्रदेशः]]
| [[आन्ध्रप्रदेशराज्यम्]]
|-
| १७.
पङ्क्तिः १३६:
| १९७६
| (मरणोत्तरा प्रशस्तिः) स्वातन्त्र्ययोद्धा, तमिळुनाडुराज्यस्य भूतपूर्वमुख्यमन्त्री च ।
| [[तमिळ्नाडु|तमिळुनाडुराज्यम्]]
|-
| १८.
पङ्क्तिः १४३:
| १९८०
| समाजसेविका, मतप्रचारिका, नोबेल् परितोषिकभूषिता ।
| [[पश्चिमबङ्गालम्]]
| [[पश्चिमबङ्गालः]]
|-
| १९.
पङ्क्तिः १५०:
| १९८३
| (मरणोत्तरा प्रशस्तिः)स्वातन्त्र्ययोद्धा, समाजसंस्कारकः च ।
| [[महाराष्ट्रम्]]
| [[महाराष्ट्रराज्यम्]]
|-
| २०.
पङ्क्तिः १५७:
| १९८७
| स्वानत्र्ययोद्धा, भारतरत्नस्य प्रथमः अन्यदेशीयः ।
| [[पाकिस्तानम्]]
| [[पाकिस्थनदेशः]]
|-
| २१.
पङ्क्तिः १६४:
| १९८८
| (मरणोत्तरा प्रशस्तिः), तमिळुनाडुराज्यस्य मुख्यमन्त्री, चलच्चित्राभिनेता च ।
| [[तमिळ्नाडु|तमिळुनाडुराज्यम्]]
|-
| २२.
पङ्क्तिः १७१:
| १९९०
| (मरणोत्तरा प्रशस्तिः), भारतस्य संविधानरचनगणस्य नायकः ।
| [[महाराष्ट्रम्]]
| [[महाराष्ट्रराज्यम्]]
|-
| २३.
पङ्क्तिः १९२:
| १९९१
| (मरणोत्तरा प्रशस्तिः) स्वातन्त्रसेनानी, स्वतन्त्रभारतसर्वकारस्य प्रथमः गृहमन्त्री च ।
| [[गुजरातम्]]
| [[गुजरात्रज्यम्]]
|-
| २६.
पङ्क्तिः १९९:
| १९९१
| भारतस्य भूतपूर्वप्रधानमन्त्री, स्वातन्त्र्ययोद्धा च ।
| [[गुजरातम्]]
| [[गुजरत्राज्यम्]]
|-
| २७.
पङ्क्तिः २०६:
| १९९२
| (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा ।
| [[पश्चिमबङ्गालम्]]
| [[पश्चिमबङ्गालराज्यम्]]
|-
| २८.
पङ्क्तिः २१३:
| १९९२
| भारतीययन्त्रोद्यमस्य पितामहः, समाजसेवकः च
| [[महाराष्ट्रम्]]
| [[महाराष्ट्रराज्यम्]]
|-
| २९.
पङ्क्तिः २२०:
| १९९२
| भारतीयचलच्चित्रनिदेशकः ।
| [[पश्चिमबङ्गालम्]]
| [[पश्चिमबङ्गालराज्यम्]]
|-
| ३०.
पङ्क्तिः २२७:
| १९९७
| भारतस्य भूतपूर्वराष्ट्रपतिः, व्योमविज्ञानी च ।
| [[तमिळ्नाडु|तमिळुनाडुराज्यम्]]
|-
| ३१.
पङ्क्तिः २३४:
| १९९७
| स्वातन्त्र्ययोद्धा, भारतस्य भूतपूर्वप्रधानमन्त्री च ।
| [[पञ्जाब्]]
| [[पञ्जाबराज्यम्]]
|-
| ३२.
पङ्क्तिः २४१:
| १९९७
| (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा ।
| [[पश्चिमबङ्गालम्]]
| [[पश्चिमबङ्गालराज्यम्]]
|-
| ३३.
पङ्क्तिः २४८:
| १९९८
| कर्णाटकशास्त्रीयसङ्गीतज्ञा ।
| [[तमिळ्नाडु|तमिळुनाडुराज्यम्]]
|-
| ३४.
पङ्क्तिः २५५:
| १९९८
| स्वातन्त्रयोद्धा, भारतकृषिमन्त्री, कृषिक्षेत्रे परिवर्तनस्य प्रणेता च ।
| [[तमिळ्नाडु|तमिळुनाडुराज्यम्]]
|-
| ३५.
पङ्क्तिः २७६:
| १९९९
| नोबेल् पुरस्कृतः, अर्थशास्त्रज्ञः च ।
| [[पश्चिमबङ्गालम्]]
| [[पश्चिमबङ्गालः]]
|-
| ३८.
पङ्क्तिः २८३:
| १९९९
| (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा ।
| [[असमराज्यम्]]
| [[अस्समराज्यम्]]
|-
| ३९.
पङ्क्तिः २९०:
| २००१
| चलच्चित्रनेपथ्यगायिका ।
| [[महाराष्ट्रम्]]
| [[महाराष्ट्रराज्यम्]]
|-
| ४०.
"https://sa.wikipedia.org/wiki/भारतरत्नम्" इत्यस्माद् प्रतिप्राप्तम्