"ओडिशी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
==परम्परा नर्तकाः च==
ओडिशीनृत्यपरम्परा माहिरिः नर्तकी गोटिपुरं च इति शालासु अस्तित्वं रक्षति ।
* पुर्याः जगन्नाथमन्दिरस्य देवदास्यः '''महारी ''' नाम्ना आहूयन्ते । अयं शब्दः महा नारी इति पदयोः सांक्षेपः । पूर्वं महार्यः(देवदास्यः)एतेषु मन्दिरेषुअ मन्त्रान् श्लोकान् च अबलम्ब्य नृत्तम् अभिनयं च कुर्वन्ति स्म । क्रमेण एताः महर्यः [[जयदेवः|जयदेवस्य]] [[गीतगोविनम्|गीतगोविन्दम्]] अवलम्ब्य नृत्यानि प्रदर्शयन्ति स्म । नृत्यावसरे एतासां मन्दिरस्य अन्तः प्रवेशः कल्प्यते स्म किन्तु अन्यावसरेषु तासां मन्दिरप्रवेशः निषिद्धः आसीत्
* षष्टशतकस्य अन्तिमभागे गोटिपुवा परम्परा निमज्जति स्म । कारणंतु वैष्णवमतावलम्बिनः महिलानां नर्तनं न सहन्ते स्म । अस्मिन् काले गोटिपुवबलाः महिलाः इव वेशं धृत्वा महरीभिः नृत्याभ्यासं प्राप्नुवन्ति स्म । वैष्णवकवयः राधाकृष्णयोः विषये असङ्ख्यगीतानि [[ओरियाभाषा|ओरियाभाषाया]] रचयन्ति स्म ।
* राजभवनेषु नर्तकी नर्तनम् अवकाशम् अवाप्नोत् । यत् ब्रिटिश् कालात् पूर्वमेव संवर्धितम् आसीत् । तस्मिन् काले ओडिशीनृत्याङ्गनानां देवदासीनां दुरुपयोगः सर्वत्र अभवत् । अतः क्रमेण मन्दिरेभ्यः ओडिशीनृत्यप्रकारः बहिरागतः । राजभवनेषु अपि अस्य नृत्यस्य मौल्यं नष्टम् अभवत् । एषा नृत्यविद्या केवलं शिक्षाकेन्द्रेषु एव अवशिष्टम् ।
'Bhitari Gauni Maharis'' were allowed in the inner temple while ''Bahari Gauni Maharis'', though in the temples, were excluded from the ''sanctum sanctorum.''
 
* By the 6<sup>th</sup> century, the '''Gotipua''' tradition was emerging. One of the reasons given for the emergence of Gotipuas is that [[Vaishnavism|Vaishnavas]] did not approve of dancing by women. Gotipuas were boys dressed up as girls and taught the dance by the Maharis. During this period, [[Vaishnavism|Vaishnava]] poets composed innumerable lyrics in [[Oriya language|Oriya]] dedicated to [[Radha]] and [[Krishna]]. Gotipuas danced to these compositions and gradually stepped out of the precincts of the temples.
==महारीपरम्परा==
* '''Nartaki''' dance took place in the royal courts, where it was much cultivated before the British period. At that time the misuse of devadasis came under strong attack, so that Odissi dance withered in the temples and became unfashionable at court. Only the remnants of the Gotipua school remained, and the reconstruction of the style required an archaeological and anthropological effort that has tended to foster a conservative purism.<ref>Alessandra Lopez y Royo, "The reinvention of odissi classical dance as a temple ritual," published in ''The Archaeology of Ritual'' ed. Evangelos Kyriakidis, Cotsen Institute of Archaeology, UCLA 2007</ref>
शैविते मन्दिरेषु महिलानां नर्तनसंस्कृतेः संरक्षणार्थम् इयं परम्परा रक्षिता । पुर्याः जगन्नाथमन्दिरे देवस्य जगन्नाथस्य सेवार्थं महिलानाम् ओडिशीनर्तनस्य पद्धतिः अनुवर्तिता । एताः नृत्याङ्गनाः एव महार्यः (श्रेष्ठमहिलाः) इति
 
===Mahari Tradition===
The consecration of females to the service of temple dancing began in the Shaivite temples and continued in the Jagannath temple in service of the Lord Jagannath. These attendants have been known as '''Maharis''' (great women) or '''Devadasis''' (servants of the lord), and have been considered the wives of Lord Jagannath. Odissi developed through their art.
 
"https://sa.wikipedia.org/wiki/ओडिशी" इत्यस्माद् प्रतिप्राप्तम्