"वामनः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''कल्हणस्य राजतरङ्गिण्याम्'''
वामनः एकः महान् आलङ्कारिकः, वैय्याकरणः च वर्तते । एतस्य कालांशः प्रायः ९ शताब्दे आसीत् इत्युच्यते । एषः कश्मीरस्य राज्ञः जयापीडस्य मन्त्रिरासीत् इति राजतरङ्गिण्याम् उल्लेखः वर्तते । ''काशिकायाः'' रचयिता अपिच काव्यालङ्कारसूत्रस्य रचयिता भिन्नौ एव । रीतिप्रस्थानस्य प्रवर्तकः एषः एव वामनः ।
:मनोरथशङ्खदत्तः शकटस्सन्धिमांस्तथा ।
:बभूवुः कवयस्तस्य वामनाद्याश्च पण्डिताः ॥ इति पद्येन काश्मीरस्य राज्ञः जयापीडस्य आस्थाने '''वामनः''' आसीदिति ज्ञायते । एकः महान् आलङ्कारिकः, वैय्याकरणः च वर्तते । एतस्य कालांशः प्रायः ९ शताब्दे आसीत् इत्युच्यते । एषः कश्मीरस्य राज्ञः जयापीडस्य मन्त्रिरासीत् इति राजतरङ्गिण्याम् उल्लेखः वर्तते । ''काशिकायाः'' रचयिता अपिच काव्यालङ्कारसूत्रस्य रचयिता भिन्नौ एव । रीतिप्रस्थानस्य प्रवर्तकः एषः एव वामनः ।
==कृतयः==
* [[काशिका]]
"https://sa.wikipedia.org/wiki/वामनः" इत्यस्माद् प्रतिप्राप्तम्