"वामनः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==प्रस्तुतिः==
'''कल्हणस्य राजतरङ्गिण्याम्'''
:मनोरथशङ्खदत्तः शकटस्सन्धिमांस्तथा ।
:बभूवुः कवयस्तस्य वामनाद्याश्च पण्डिताः ॥
इति पद्येन काश्मीरस्य राज्ञः जयापीडस्य आस्थाने '''वामनः''' आसीदिति ज्ञायते । एकः महान् आलङ्कारिकः, वैय्याकरणः च वर्तते । एतस्य कालांशः प्रायः ९ शताब्दे आसीत् इत्युच्यते । एषः कश्मीरस्य राज्ञः जयापीडस्य मन्त्रिरासीत् इति राजतरङ्गिण्याम् उल्लेखः वर्तते । ''काशिकायाः'' रचयिता अपिच काव्यालङ्कारसूत्रस्य'''काव्यालङ्कारसूत्रवृत्तेः'''श्च रचयितारचयितारौ भिन्नौ एव भासतः काव्यालङ्कारसूत्रवृत्तिनामकलक्षणग्रन्थद्वारा रीतिप्रस्थानस्य प्रवर्तकः एषः एव वामनः ।
==कालः==
काश्मीरराजस्य जयापीडस्य कालः क्रि.श.७५५ तः ७८६ पर्यन्तम् आसीत् । एवम् निश्चयेन तदाश्रितस्य वामनस्यापि कालः स एव '''अष्टमशतमानस्य उत्तरार्धम्''' भवितुमर्हति ।
==कृतयः==
* [[काशिका]]
"https://sa.wikipedia.org/wiki/वामनः" इत्यस्माद् प्रतिप्राप्तम्