"ओडिशी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
==मूलम् इतिहासः च==
[[File:Temple-Jagannath.jpg|thumb|left|Temple rituals of [[Jagannath Temple, Puri]], included Odissi.]]
अस्य ओडिशीनृत्यस्य चित्रं सर्वप्रथमतया [[ओडिशाराज्यम्|ओडिशाराज्स्यस्य]] मञ्चापुरीगुहासु दृष्टम् । एतानि चित्राणि खरवेलराजस्य काले उत्कीर्णानि आसन् । चित्रे राजा खरवेलः द्वाभ्यां राज्ञिभ्यां सह उपविश्य नृत्यं पश्यन् अस्ति । यत्र काचित् वैश्यकन्या नृत्यं करोति महिलावाद्यवृन्दः नादयति । पूर्वं नृत्यमेतत् जात्यातीतम् आसीत् । कालक्रमेण ओडिशायाः मन्दिरानुबद्धम् अभवत् । पुरिस्थितस्य [[जगन्नाथमन्दिरम्|जगन्नाथमन्दिरस्य]] धार्मिककार्यक्रमेषु अस्य नृत्यस्य प्रदर्शनम् आरब्धम् । क्रमेण ओडिशायाः शैविते, शक्तः विशैविते मन्दिरेषु अपि अस्य नृत्यस्य प्रदर्शनम् आरब्धम् । कस्मिंश्चित् शिलाभिलेखने उत्कीर्णं यत् बौद्धालयस्य कर्पूरश्रीः इति काचित् देवदासी मत्रा मातमह्या च सह अत्र ओडिशीनृत्यस्य प्रदर्शनं करोति स्म इति । अनेन ज्ञायते यत् ओडिशिनृत्यं पूर्वम् आस्थाननृत्यप्रकारः आसीदिति । कालान्तरेण एतत् बौद्धानां जैननां हैन्दवानां च धार्मिकदेन्द्रेषु अस्य नृत्यस्य प्रदर्शनं व्याप्तम् । देवस्य सेवायां याः महिलाः स्वजीवनं समर्पितवत्यः भवन्ति स्म ताः भक्तिसमर्पणभावेन ओडिशीनृत्यसेवां कुर्वन्ति स्म । भारतीयदेवालयेषु विद्यमनेषु शिल्पकलासु एतादृशानि चित्राणि एव दृश्यन्ते । <ref name="nadanam.com">[http://www.nadanam.com/odissi/o_index.htm Odissi]</ref> ओडिशीनृत्यस्य इतिहासः उडिशाराज्यस्य उदयगिरिप्रदेशस्य राणिगुम्फागुहातः आरब्धः भवति । तत्र उत्कीर्णानि चित्राणि ओडिशीनृत्यस्य भावभङ्गीः दर्शयन्ति ।2<sup>nd</sup> century BCE. Odissi appears to be the oldest classical dance rooted in rituals and tradition. In fact, the [[Natya Shastra]] refers to ''Odra-Magadhi'' as one of the '''Vrittis''' and '''Odra''' refers to Orissa.<ref>http://www.nadanam.com/odissi/o_history.htm</ref>
 
==मन्दिरस्य इतिहासः==
पङ्क्तिः १९:
 
==महारीपरम्परा==
शैविते मन्दिरेषु महिलानां नर्तनसंस्कृतेः संरक्षणार्थम् इयं परम्परा रक्षिता । पुर्याः जगन्नाथमन्दिरे देवस्य जगन्नाथस्य सेवार्थं महिलानाम् ओडिशीनर्तनस्य पद्धतिः अनुवर्तिता । एताः नृत्याङ्गनाः एव महार्यः (श्रेष्ठमहिलाः) इति अथवा देवदास्यः (देवानां दासयः) जगन्नाथस्य भार्याः इति परिगण्यन्ते । तासां कलारूपेण ओडिशीनृत्यप्रकारः संवर्धितः । [[ओडिशाराज्यम्|ओडिशाराज्ये]] दशमशताब्दौ उद्योतकेसरी इति राज्ञः काले प्राप्ताः शिलाभिलेखाः महारी विषये सर्वप्रथमं प्रामाण्यम् । राज्ञः माता कलवती देवी अनेकाः नृत्याङ्गनाः ब्रह्मेश्वरदेवलयस्य परमेश्वराय समर्पितवती । क्रि.श.एकादशे शतके राजा अनन्तवर्मा चोळगङ्गदेवः जगन्नाथमन्दिरे नृत्यसेवार्थं नृत्यकन्निकाः नियुक्तवान् । शतमानकालपर्यन्तं अस्य नृत्यस्य संरक्षणम् एतासां नृत्याङ्गनानां दायित्वं भवति स्म । नृत्याङ्गना एकापादेन देहस्य समतोलन इत्यादिभिः तन्त्रैः अनुपमकौशलैः च अयं नृत्यप्रकारः अन्येभ्यः पृथक् विशिष्टः च इति निरूपयति । तासु काश्चन महार्यः एवं भवन्ति । मोहिनी महारी, दमिनी महारी, दुङ्ग्री महारी, पद्मश्रीः गुरुपङ्कजदासः ।
 
===गोतिपुरपरम्परा===
The consecration of females to the service of temple dancing began in the Shaivite temples and continued in the Jagannath temple in service of the Lord Jagannath. These attendants have been known as '''Maharis''' (great women) or '''Devadasis''' (servants of the lord), and have been considered the wives of Lord Jagannath. Odissi developed through their art.
[[ओरियाभाषा|ओरियाभाषया]] गोतिपुर इत्युक्ते एकाकी बालः इत्यर्थः । इतं नृत्यं तु केनचित् एकेन बालकेन महिलावेषेण प्रदर्श्यते । राज्ञः प्रतापरुद्रस्य प्रशासनकाले यः श्रीचैतन्यस्य अनुयायी आसीत् बालकानां नृत्यपरम्परा नाम गोतिपुरपद्धतिः समानीतः । यतः वैष्णवजनाः महिलानां नर्तनं नानुमन्यते स्म । <ref>http://www.orissadiary.com/orissa_profile/dance/Gotipua%20Dance.asp</ref>
[[Image:Rudrakshya 019.jpg|thumb|right|Odissi group performance]]
==नृत्यकोशः परिभाषा च==
 
The first evidence of the Mahari institution in Orissa comes from a commemorative inscription by Udyota Kesari, the last King of the dynasty. In the 10<sup>th</sup> century the King’s mother, Kolavati Devi, dedicated temple dancers to Lord Shiva in the [[Brahmeswara Temple]].
 
Raja Anantavarma Chodagangadeva appointed dancing girls for ritual services in the Jagannatha temple in the 11<sup>th</sup> century, and these Maharis were the ones responsible for keeping the dance alive for centuries. Through the technique of unequal division of weight and firm footwork balancing a fluid upper torso, the dancer achieves a sensuality that is uncommon in other classical dance styles. Some eminent Mahari dancers are Moni Mahari, Dimmi (Domi) Mahari, Dungri Mahari (Harapriya), and Padmashri Guru Pankaj Charan Das.
 
===Gotipua tradition===
In the Oriya language Gotipua means ''single boy''. Gotipua dance is performed only by boys who dress up as females. During the rule of King Prataprudra Dev, who was a follower of Sri [[Chaityana]], renewed this dancing tradition by boys, as the Vaishnavas did not approve of dances by females.<ref>http://www.orissadiary.com/orissa_profile/dance/Gotipua%20Dance.asp</ref>
 
==Dance vocabulary and repertoire==
[[Image:Rudrakshya 019.jpg|thumb|right|Odissi group performance]]
 
[[Image:Odissi in a Group.jpg|thumb|right|Odissi group performance]]
Traditional Odissi repertoire consists of: पारम्परिकम् ओडिशनृत्यम् विविधांशयुक्तं भवति ।
 
;Mangalacharana: An invocation piece. After paying homage to Lord [[Jagannath]] a '''[[shloka]]''' (hymn) in praise of some God or Goddess is sung, the meaning of which is brought out through dance. Mangalacharan also includes the '''''Bhumi Pranam''''' (salutation to Mother Earth) which is offered to Mother Earth as a way of begging forgiveness for stamping on her and the '''''Trikhandi Pranam''''' or the three-fold salutation - above the head to the Gods, in front of the face to the gurus and in front of the chest to the audience.
"https://sa.wikipedia.org/wiki/ओडिशी" इत्यस्माद् प्रतिप्राप्तम्