"पाणिनिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १७:
==मरणम्==
[[पञ्चतन्त्रम्|पञ्चतन्त्रा]]नुसारेण पाणिनेः मुत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति ।
मुत्युः इति स्थानॆ मृत्युः इति भवितव्यम्।
 
== ग्रन्थाः ==
[[अष्टाध्यायी]]
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्