No edit summary
पङ्क्तिः १७:
==कथाकेळी / कथाकेळिः==
Why are you continuously reverting कथाकेळी to कथक्कळी ? The word कथक्कळी is wrong. If you are trying to write as its spelling in Malayalam, it will be कथकळि (കഥകളി), but in Sanskrit कथकळि (കഥകളി) is written in one of the following forms - कथाकेलिः, कथाकेळिः, कथाकेली or कथाकेळी. Nowhere the कkara will double. --[[User:Naveen Sankar|नवीनशङ्करः]] ([[User talk:Naveen Sankar|चर्चा]]) १६:०८, २१ फ़ेब्रुवरि २०१२ (UTC)
 
किमर्थं मूलनाम्नः संस्कृतीकरणम् । यदि मळयाळ भाषया ”कथकळि” भवति तथैव स्वीकुर्मः । पुनः च ” कथाकेलिः, कथाकेळिः, कथाकेली , कथाकेळी. ” इति थ् कारस्य दीर्घता, ल् कारस्य परिवर्तनं वा कोतः करोति मित्र ? अन्यभारतीयभाषया क् कारद्वयं श्रूयते इति कारणेण अहं तथा परिवर्तितवान् । पूर्वं विद्यामनं ”कथाकेलिः” तु सम्पूर्णं प्रदुष्टम् एव ।
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Sbblr_geervaanee" इत्यस्माद् प्रतिप्राप्तम्