पङ्क्तिः ५:
 
--[[योजकः:Leodescal|हर्षवर्धनः (Leodescal)]] ०९:०४, २४ अष्टोबर् २०११ (UTC)
किमर्थं मूलनाम्नः संस्कृतीकरणम् । यदि मळयाळ भाषया ”कथकळि” भवति तथैव स्वीकुर्मः । पुनः च ” कथाकेलिः, कथाकेळिः, कथाकेली , कथाकेळी. ” इति थ् कारस्य दीर्घता, ल् कारस्य परिवर्तनं वा कोतः करोति मित्र ? अन्यभारतीयभाषया क् कारद्वयं श्रूयते इति कारणेण अहं तथा परिवर्तितवान् । पूर्वं विद्यामनं ”कथाकेलिः” तु सम्पूर्णं प्रदुष्टम् एव । [[User:Sbblr geervaanee|श्रीगीर्वाणी]] ([[User talk:Sbblr geervaanee|चर्चा]]) ०३:५६, २२ फ़ेब्रुवरि २०१२ (UTC)
 
==Wikisource Index Interface Translations==
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Sbblr_geervaanee" इत्यस्माद् प्रतिप्राप्तम्