"ओडिशी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३७:
 
*मोक्षः - नृत्यनाटिकायाः उपसंहारभागस्य मोक्षः इति परिभाषा । मोक्षः इत्यस्य पदशः अर्थः पार्मर्थिकं सायुज्यम् । आध्यात्मस्य परकोटीं नृत्यं प्रदर्शयति । नृत्यकलावित् सहृदयेभ्यः परिशुद्ध सरसप्रकाशं दर्शयति । चलनं यतिः च लीनः भूत्वा नूतनवि समयावकाशे सदा नविन्मेषशालिनः विन्यासान् च प्रदर्शयति । अस्मिन् भागे नृत्यं स्वपराकोटिं प्राप्य प्रेक्षकस्य नेत्रयोः कर्णयोः च उत्सवं जनयति । मोक्षः इव ब्रह्माण्डस्य ओम् इति नादं श्रावयत् नृत्यं परिसमाप्तिं गच्छति ।
 
{{Main|Orissi music}}
 
 
"https://sa.wikipedia.org/wiki/ओडिशी" इत्यस्माद् प्रतिप्राप्तम्