"सरस्वती देवी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==देवी सरस्वती – विद्याधिदेवता==
[[File:Raja Ravi Varma, Goddess Saraswati.jpg|thumb|राजारविवर्मणा चित्रिता सरस्वती]]
[[ऋग्वेदः|ऋग्वेदे]] उल्लिखिता काचित् नदी एषा । '''सरः(जलम्) अस्त्यस्याः''' इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या '''वाक्''' उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि [[शारदा]], [[वागीश्वरी]], [[ब्राह्मी]], [[महाविद्या]] इत्यादीनि । सृष्टिकर्तुः [[ब्रह्मा|ब्रह्मणः]] पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव । पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति ।<br />
 
"https://sa.wikipedia.org/wiki/सरस्वती_देवी" इत्यस्माद् प्रतिप्राप्तम्