"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
[[file:Mizhavu.jpg|[[मिऴावु]]कूटियाट्टवाद्यम्|thumb|right|250px]]
 
==कलारूपम्==
==वाद्यम्==
मिऴाव् इति किञ्चित् विशिष्टं वाद्योपकरणम् अस्यकृते उपयुज्यते। महत् घटं वत्सस्य चर्मणा दृढं बद्ध्वा तस्य निर्माणं कुर्वन्ति। प्राचीनसंस्कृतनाटकानां केरलीयशैल्या निरूपणम् एव कूटियाट्टं भवति । द्विसहस्रवर्षप्राचीनं कूटियाट्टं कला ''वैश्विकापुरातना कला'' इति युनेस्को सङ्घटनेन स्वीकृता अस्ति । इयमेका मन्दिरस्य कला या चाक्यार् जातीयैः नम्बियार् कुलजैः प्रस्तुता भवति । सामान्यतः कूत्तम्पलम् इति मन्दिरस्य नाट्यगृहेषु अस्याः कलायाः प्रदर्शनं भवति । कूटियाट्टं कलायाः प्रदर्शनार्थं दीर्घकालीना प्रशिक्षा आवश्यकी भवति । समूहनाट्यम् अथवा सङ्घटितनाट्यं वा अभिनयः इति कूटियाट्टम् इति पदस्य वाच्यर्थं भवति । अस्यां कलायाम् अभिनयस्य एव प्राधान्यम् अस्ति । [[भरतमुनिः|भरतस्य]] [[नाट्यशास्त्रम्|नाट्यशास्त्रे]] आङ्गिकं, वाचिकं, अभिनयः, आहार्यम् इति अभिनयस्य चतस्रः रीतयः निरूपिताः । कूटियाट्टं कलायां इलकियाट्टम्, पकर्न्नाट्टम्, इरुन्नाट्टम् इति विषेषाः रीतयः अन्तर्गताः भवन्ति ।
 
==कलावस्तु==
कूडियाट्टम शब्द का अर्थ है - 'संघ नाट्य' अथवा अभिनय अथवा संघटित नाटक या अभिनय । कूडियाट्टम में अभिनय को प्राधान्य दिया जाता है । भारत के नाट्यशास्त्र में अभिनय की चार रीति बताई गयी है - आंगिक, वाचिक, सात्विक और आहार्य । ये चारों रीतियाँ कूडियाट्टम में सम्मिलित रूप में जुडी हैं । कूडियाट्टम में हस्तमुद्राओं का प्रयोग करते हुए विशद अभिनय किया जाता है । इसमें आदि विशेष अभिनय रीतियाँ भी अपनाई जाती हैं ।
कूटियाट्टं नृत्यकलायां [[संस्कृतभाषायाः|संस्कृततस्य]] [[दाशरूपकाणि|रूपकाणां]] प्रस्तुतिः भवति । किन्तु सम्पूर्णतया कस्यचिदपि रूपकस्य अभिनयः नैव भवति । रुपकस्य कस्यचिदेकस्य अङ्कस्य निरूपणं कूटियाट्टं नृत्येषु सम्भवति । रूपकाङ्कस्य नाम्ना एव नृत्यस्य नाम भवति । अस्यां कलायां नृत्यस्य विच्छिन्नाभिषेकाङ्कः, मायासीताङ्कः, शूर्पणखाङ्कः इत्यादीनि नामानि भवन्ति । कूटियाट्टं कलायां प्रमुखानां संस्कृतनाटकानां नामानि एवं सन्ति । [[भासमहाकविः|भासस्य]] [[प्रतिमानाटकम्]], [[अभिषेकनाटकम्]], [[स्वप्नवासदत्तम्]], [[प्रतिज्ञायौगन्धरायणम्]], [[ऊरुभङ्गम्]], [[मध्यमव्यायोगः]], [[दूतवाक्यम्]], इत्यादीनि । [[श्रीहर्षस्य|श्रीहरिषस्य]] [[नागानन्दः]] शक्तिभद्रस्य [[आश्चर्यचूडामणिः]], [[कुलशेखरः|कुलशेखरस्य]] [[सुभद्राधनञ्जयम्]], [[तपतीसंवरणम्]], नीलकण्ठस्य [[कल्याणसौगन्धिकम्]], महेन्द्रविक्रमस्य [[मत्तविलासम्]], [[बोधायनः|बोधायनस्य]] [[भगवदज्जुकीयम्]] इत्यादीनि अपि कूटियाट्टं कालाप्रदर्शनेषु भवन्ति । एकस्य कस्यचित् रूपकस्य कूटियाट्टं कलया प्रदर्शनीयं चेत् अष्टदिनानि अपेक्षितानि भवन्ति । प्राचीनकाले निरन्तरं ४१दिनपर्यन्तं रङ्गमञ्चे अस्याः कलायाः प्रदर्शनं भवति स्म । किन्तु इदानीन्तने काले इयं दीर्घकालप्रदर्शनस्य परम्परा लुप्ता अस्ति ।
 
==प्रदर्शनम्==
कूडियाट्टम में संस्कृत नाटकों की प्रस्तुति होती है, लेकिन पूरा नाटक प्रस्तुत नहीं किया जाता । प्रायः एक अंक का ही अभिनय किया जाता है । अंकों को प्रमुखता दिय्र जाने के कारण प्रायः कूडियाट्टम अंकों के नाम से जाना जाता है । इसी कारण से विच्छिन्नाभिषेकांक, माया सीतांक, शूर्पणखा अंक आदि नाम प्रचलित हो गये । कूडियाट्टम के लिए प्रयुक्त संस्कृत नाटकों के नाम इस प्रकार हैं - भास का 'प्रतिमानाटकम्', 'अभिषेकम्', 'स्वप्नवासवदत्ता', 'प्रतिज्ञायोगंधरायणम्', 'ऊरुभंगम', 'मध्यमव्यायोगम्', 'दूतवाक्यम' आदि । श्रीहर्ष का 'नागानन्द', शक्तिभद्र का 'आश्चर्यचूडामणि', कुलशेखरवर्मन के 'सुभद्राधनंजयम', 'तपती संवरणम्', नीलकंठ का 'कल्याण सौगंधिकम्', महेन्द्रविक्रमन का 'मत्तविलासम', बोधायनन का 'भगवद्दज्जुकीयम' । नाटक का एक पूरा अंक कूडियाट्टम में प्रस्तुत करने के लिए लगभग आठ दिन का समय लगता है । पुराने ज़माने में 41 दिन तक की मंचीय प्रस्तुति हुआ करती थी । किन्तु आज यह प्रथा लुप्त होगई है । कूत्तंपलम (नाट्यगृह) में भद्रदीप के सम्मुख कलाकार नाट्य प्रस्तुति करते हैं । अभिनय करने के संदर्भ में बैठने की आवश्यकता भी पड़ सकती है । इसीलिए दो-एक पीठ भी रखे जाते हैं । जब कलाकार मंच पर प्रवेश करता है तब यवनिका पकडी जाती है । कूडियाट्टम का प्रधान वाद्य मिष़ाव नामक बाजा है । इडक्का, शंख, कुरुम्कुष़ल, कुष़ितालम् आदि दूसरे वाद्यंत्र हैं ।
कूट्टं पलं (नाट्यगृहम्) स्थाने भद्रदीपस्य अम्मुखे कलाकारः नाट्यस्य प्रस्तुतिं करोति । नाट्याभिनयस्य अवसरे कलाविदः उपवेशणस्य आवश्यकता अपि भवति । अतः उत्पीठिकाद्वयं तत्र व्यवस्थितं भवति । कलाकारस्य प्रवेशः यवनिकायाः पृष्ठतः भवति । नाम सहायकौ पुरतः यवनिका धृत्वा तिष्ठन्ति तस्य पृष्ठतः कलाकारस्य पात्रप्रवेशः भवति । मिषावः इति प्रधानं वाद्यं कूटियाट्टकलाप्रदर्शने उपयुज्यते । इडक्का, शङ्खः, कुरुङ्कुषलम्, कुषितालम् इत्यादीनि अपराणि वाद्ययन्त्राणि अपि भवन्ति । कूटियाट्टं कलाप्रदर्शनार्थं विशेषतया निर्मितस्य रङ्गमञ्चस्य कूट्टपलम् इति नाम । इयं वेदिका मन्दिराणां प्राङ्गणे एव निर्मिता भवति ।
 
कूट्टंपलम् इति रङ्गमञ्चयुक्तमन्दिराणां नामानि एवम् सन्ति ।
विशेष रूप में निर्मित कूत्तंपलम् कूडियाट्टम की परंपरागत रंगवेदी है । कूत्तंपलम मंदिर के प्रांगण ही निर्मित होता था ।
:*[[तिरुमधाम]] कुन्नु ।
 
:*[[तिरुवार्प]]
कूत्तंपलम से युक्त मंदिरों के नाम इस तरह हैं -
:*[[तिरुवालत्तूरु]]
 
:*[[तिरुवालत्तूरु]](कोटुम्बा)
तिरुमान्धाम कुन्नु
:*[[गुरुवायूरु]]
 
:*[[आर्पुक्कारा]]
तिरुवार्प
:*[[किडङ्गूर्]]
 
:*[[पेरुवनम्]]
तिरुवालत्तूर (कोटुम्बा)
:*[[तिरुवेगप्पूरा]]
 
:*[[मूषिक्कुलम्]]
गुरुवायूर
:*[[तिरुनक्करा]]
 
:*[[हरिप्पाड]]
आर्पुक्कारा
:*[[चेङ्गन्नूरु]]
 
:*[[इरिङ्गलक्कुटा]]
किडन्गूर
:*[[त्रिश्शूरु वडक्कुन्नाथमन्दिरम]]
 
पेरुवनम्
 
तिरुवेगप्पुरा
 
मूष़िक्कुलम
 
तिरुनक्करा
 
हरिप्पाड
 
चेंगन्नूर
 
इरिंगालक्कुटा
 
तृश्शूर वडक्कुंन्नाथ मंदिर
 
==आधारग्रन्थाः==
माणि माधव चाक्यार् , 'नाट्यकल्पद्रुमम्' , पी. के. जी. नाम्प्यार, संपादक : डॉ. प्रेम लता शर्मा , संगीत नाटक अक्कादेमी , नयी दिल्ली (१९९१)
डॉ. पी. के. वेणु , ' संस्कृतसंस्कृतरङ्गमञ्चः रंगमंचकूटियाट्टं और कूटियाट्टम् ', केरल की सांस्कृतिक विरासत, संपादक जी. गोपीनाथन, वाणी प्रकाशन नयी दिल्ली (1998१९९८).
 
डॉ. पी. के. वेणु , ' संस्कृत रंगमंच और कूटियाट्टम् ', केरल की सांस्कृतिक विरासत, संपादक जी. गोपीनाथन, वाणी प्रकाशन नयी दिल्ली (1998).
 
 
 
{{भारतस्य नृत्यकलाः}}
 
[[वर्गः:केरलराज्यम्]]
 
[[de:Kutiyattam]]
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्