"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
 
{{prettyurl|Koodiyattam}}
[[file:Mani Madhava Chakyar as Ravana.jpg|[[माणि माधव: चाक्यारः]] कूटियाट्टे [[रावण:|रावणरूपी]]|thumb|right|250px]]
संस्कृतनाटकरूपकेषु सर्वपुरातनं प्रथमं च भवति कूटियाट्टम् । केरले चाक्यार् इति ब्राह्मणैः विभागेन अनुष्ठानकलारूपेण अस्य प्रयोगः क्रियते। वनितापात्रानि वनिताभिः एव अभिनय: क्रियते इति विशेषता एव। अधुना युनस्को इति संस्थया संरक्षणीयकलासु अग्रिमस्थानम् अस्यै दत्तम् अस्ति।
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्