"डी वी जी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
“”पल्लवं नूतनम् स्यात्, मूलं प्राचीनं स्यात् , तदा एव वृक्षस्य सौन्दर्यम्, नवयुक्तेः प्राचीनतत्वेन सह मेलनं भवति चेत् धर्मः, ऋषिवाक्येन सह विज्ञानकलायाः योजनेन जीवने यशः” इति विषयस्य प्रतिपादकः आसीत् गुण्डप्पवर्यः।पत्रिकोद्यमी, लेखकः, राज्यशास्त्रज्ञः एषः, अपूर्वः ज्ञाननिधिः आसीत्।
==”’जन्म विद्याभ्यासः च”’==
१८८८१८८७ तमे वर्षे कोलारमण्डलस्य मुळबागिलु ग्रामे एतस्य जन्म अभवत्। देवनहळ्ळी वेङ्कटप्प गुण्डप्पः इति तस्य पूर्णं नाम। एषः डी.वी.जी इति संक्षिप्तनाम्ना एव प्रसिद्धः अस्ति। स्वप्रयत्नेन संस्कृते आंग्लभाषायां च असाधारणपाण्डित्यं प्राप्तवान्। तेलुगु-तमिळुभाषाज्ञानमपि वर्धितवान् आसीत्।
=='''पत्रिकोद्यमक्षेत्रे'''==
गुण्डप्पः पत्रिकाक्षेत्रतः स्वस्य वृत्तिजीवनम् आरब्धवान्। १९०७ तमे वर्षे ”’भारती”’ नामिकां दिनपत्रिकाम् आरब्धवान्। विभिन्नासु पत्रिकासु लेखनानि अपि लिखति स्म। अनन्तरम् आंग्लभाषया ”’कर्णाटक”नामिकां सप्ताहार्धपत्रिकाम् आरब्धवान्।
"https://sa.wikipedia.org/wiki/डी_वी_जी" इत्यस्माद् प्रतिप्राप्तम्