"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः २०:
 
=बाल्यकालः विद्यार्थीजीवनं च=
[[ओड़िशा|ओड़िशायाः]] प्रसिद्धनगरे [[कटकम्|कटके]] सः अजंमत्।अजन्मत्। तस्य पितुः नाम जानकीनाथः, मातुः नाम पारवतीप्रभावती च आस्तां। जिलाधीशात् कलयेणकालयेण जानकीनाथः अपि विरोधिः अभवत्। अतः सः काङ्ग्रेसे अपि असङ्गच्छत्।
<br/>
सुभाषस्य कुटुम्बः विशालः आसीत्। कुटुम्बे १४ बालाः आसीत्। पंचवर्षस्य आयौ सुभाषः कटकस्य एका अङ्गलभाषाविद्यालयम्आङ्गलभाषाविद्यालयम् असङ्गच्छत्। विद्यालयस्य दृष्टिकोणः अङ्गलदेशेवआङ्गलदेशेव सम आसीत्। तत्र तस्य जातियभेदभावम्जातीयभेदभावम् सहनं अकरोत्। तत्र अङ्गलबालकानाम्आङ्गलबालकानाम् स्थानम् भारतस्य बालकेभ्यः उच्चानाम् आसीत्। तत् पश्चात् तं भारतीयविद्यालयेभारतीय विद्यालये अप्रविष्टत्। विद्यालस्यविद्यालयस्य प्रधानः बेनीमाधवः सुभाषम् अप्रभावत्।
 
१५ वर्षस्य आयौ सुभाषः [[स्वामी विवेकानन्दः|विवेकानन्दस्य]] शिक्षात् अप्रभावत्। १६ वर्षस्य अयौआयौ सुभाषः मैट्रिकस्य परीक्षा उत्तीर्णः अकरोत्। तत् पश्चात्तत्पश्चात् सः अङ्लदेशेआङ्लदेशे I.C.S.आई०सी०एस० परिक्षापिपरीक्षापि उत्तीर्णः।
 
=राजनीतौ प्रवेशः=
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्