"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३१:
 
==विचारधारा==
सः युद्धेण भारतस्य स्वातन्त्र्य-पोषकः आसीत्। अतः [[महात्मा गान्धिः]] तस्य विरोधी आसीत्। गान्धिणा विरोधेन सः काङ्ग्रेसाध्यक्षपदात् अनिष्क्रमत्। सः समाजवादीसमतामूलक: समाजस्य प्रभावशाली च क्रान्तिकारी नेता आसीत्।
 
अन्यापि समकालीन नेतार: सह सुभाषं अपि रूसस्य क्रान्तिणा प्रभावःप्रभावित अभवत् अकरोत्।
 
=द्वितीयविश्वयुद्धम्=
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्