"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३६:
 
=द्वितीयविश्वयुद्धम्=
[[चित्रम्:Bundesarchiv Bild 101III-Alber-064-03A, Subhas Chandra Bose bei Heinrich Himmler.jpg|thumb|right|200px|सुभाषः नज़ीअफ़सरेणनाज़ीअफ़सरेण सम अतिष्टत्।]]
[[चित्रम्:Greater East Asia Conference.JPG|thumb|left|200px|]]
तत् पश्चात्तत्पश्चात् सः [[फ़ोर्वडब्लोकफ़ार्वर्ड ब्लाक|फ़ोर्वडब्लोकस्यफ़ार्वर्ड ब्लाकस्य]] नामनःनाम्नः [[राजनैतिकडलम्राजनैतिकदलम्]] अगठत्। [[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धे]] सः [[अफगानिस्तान|अफ़गानिस्तानस्य]] रूसस्य च मार्गात् जर्मनीम् अगच्छत्। तत्र सः [[ऐडॉल्फ़ हिटलर|हिटलरस्य]] समर्थनात् भारतस्य युद्धबन्दिभिः [[सेना]] अगठत्। शनैः शनैः सः आनुभवत् जरमन्याःजर्मन्याः [[युद्धम्|युद्धे]] विजयः न संभवति।सम्भवति। तदा एव सः रासबिहारीबोसस्यरासबिहारी बोसस्य संदेशम् लभते। संदेशः दक्षिणोत्तरजम्बुद्वीपस्यदक्षिणोत्तर जम्बुद्वीपस्य भारतस्य स्वातंत्रताआन्दोलनस्यस्वातन्त्र्यान्दोलनस्य नेतृत्वस्य प्रार्थना आसीत्। तत् पश्चात्तत्पश्चात् सः नाज़ीआज्ञात् ब्रुडनवात् जापानजापानं अगच्छत्। तत्र जापानस्य प्रधनमंत्रीप्रधानमन्त्री [[सेनापति]] तोजो सुभाषेण आकर्षणं अकरोति। तोजो सुभाषःसुभाषस्य मित्रेमित्र: अभवत्। तत् पश्चात्तत्पश्चात् सः [[सिंगापोर|सिंगापोरम्]] अगच्छत्। तत्र सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] भारतस्य स्वतंत्रतासंघस्यस्वातन्त्र्यसंघस्य च नेता अभवत्।
 
सुभाषः अति प्रभावकःप्रभावशाली नेता आसीत्। अतः जनासर्वॆषाम् जनानाम् सेनाम् प्रति असङ्गच्छत्। सुभाषः तॆन अवदत्- "यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।"
 
==युद्धम् स्वर्गवासः च==
[[चित्रम्:Andaman Islands.PNG|thumb|right|250px200px|अंडमानद्वीपमालाअण्डमान द्वीपमाला दृश्य]]
[[चित्रम्:आज़दहिन्दफ़ौज़स्य सैन्ययात्रा.jpg|thumb|left|320px200px|आज़दहिन्दफ़ौज़स्यआज़ादहिन्दफ़ौज़स्य सैन्ययात्रा दृश्य]]
[[जापान|जापानस्य]] सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरोत्। जापानम् अंडमानअण्डमान-निकोबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत् पश्चात्तत्पश्चात् इदम् स्वतंत्रभारतस्यस्वतन्त्रभारतस्य प्रथम प्रथमराज्यराज्य अभवत्।<br/>
सुभाषस्य सेनायाः अधुना मणिपुरस्य कोहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सेना आज़ादहिन्दफ़ौज़म् जापानस्य सेनाम् जयति। तत् पश्चाततत्पश्चात अमेरीका जापाने अण्वस्त्रस्य प्रयोगम् अकरोत्। अतः जापानम् स्व पराजयम् आदत्ते।
 
परन्तु आज़ादहिन्दफ़ौज़ः स्व पराजयम् आदत्ते! सुभाषः विमानात् रूसम् गमतुम् अइच्छत्। परन्तु विमानदुर्घाटनया स्वर्गवासं अभवत्। अतः अधुना आज़ादहिन्दफ़ौज़ः अपि समर्पणम् अकरोत्। परन्तु अखिलभारतस्य विरोधेण अङ्गलसरकार आज़ादहिन्दफ़ौज़स्य सैनिकाः मुक्तम अकरोत्।
पङ्क्तिः ५३:
 
==स्वाधीनतायां योगदानम्==
सुभाषस्य स्वधीनतायाम् योदानम्योगदानम् अद्वीतियअद्वितीय अस्ति। केचित् बुधाः अवदत्, सुभाषस्य भयात् एव भारतम् स्वाधीनताम् अप्राप्तनोत्।
 
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्