"१८९०" इत्यस्य संस्करणे भेदः

'''१८९०''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-क... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०५:५०, २४ फेब्रवरी २०१२ इत्यस्य संस्करणं

१८९० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे जर्मनीदेशीयः रसायनविज्ञानी एमिल् फिशर् नामकः "एन्जैन्" इत्येतेषां व्यवहारस्य विवरणार्थं "लाक् & की" नामकं तन्त्रम् एव समीचीनम् इति प्रत्यपादयत् ।


अस्मिन् वर्षे जर्मनीदेशीयः बेह्रिङ्ग् तथा जापान्देशीयः किटसाटो नामकौ "रोगनॊरोधकशक्तेः" विषये "प्रतिविष"सिद्धान्तं निरूपितवन्तौ ।


अस्मिन् वर्षे जर्मनीदेशीयः बेह्रिङ्ग् तथा एर्लख् पाल् च "डिप्तीरिया आण्टिट्क्सिन्" संशोधितवन्तौ ।


अस्मिन् वर्षे भारतीयः प्रसिद्धः तत्त्वज्ञानी, दार्शनिकः श्री अरविन्दः ऐ सि यस् परीक्षायाम् उत्तीर्णः ।


अस्मिन् वर्षे आनुवंशिकविज्ञानस्य सिद्धपुरुषः थामस् हण्ट् मार्गन् जान्-हाप्किन्स्-विश्वविद्यालये “डाक्टरेट्” प्राप्नोत् ।


अस्मिन् वर्षे भारतस्य कर्णाटकराज्ये धारवाडमण्डले "कर्णाटकविद्यावर्धकसङ्घः" आरब्धः ।


जन्मानि

अस्मिन् वर्षे भारतस्य स्वानत्र्ययोद्धा, भारतरत्नं प्राप्तवान प्रथमः विदेशीयः खान् अब्दुल् गफार् खान् जन्म प्राप्नोत् ।


अस्मिन् वर्षे कर्णाटके तुमकूरुमण्डलस्य गुब्बिग्रामे सुप्रसिद्धः कन्नडनाटककारः "गुब्बि" इत्यस्याः नाटकसंस्थायाः संस्थापकः गुब्बिवीरण्णः जन्म प्रप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून् =

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे डिसेम्बर्-मासस्य २१ अत्मे दिनाङ्के आनुवंशिकविज्ञानस्य प्रवर्तकः हर्मन् जोसेफ् म्यूल्लर् जन्म प्राप्नोत् ।


निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८९०&oldid=182856" इत्यस्माद् प्रतिप्राप्तम्