"एल्लोरागुहाः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १६:
 
==परिचयः==
एलोरायां ३४मठमन्दिराणि औरङ्गाबादस्य निकटं २कि.मी. विस्तीर्णे विस्तारितम् सन्ति । पर्वतानां शिलासु उत्कीर्य एतासां गुहानां निर्माणः कृतः । दुर्गमशिखरैः युक्ता एलोरा क्रि.श६००तः क्रि.श.१००० तमवर्षे निर्मिताः इति पुरातत्त्वज्ञानाम् अभिप्रायः । प्राचीनभारतस्य कलासक्त्यः सजीवः दृष्टान्त अस्ति । बौद्धानां हैन्दवानां जैनानां च पवित्रं स्थानम् इदम् अस्ति । अत्र नकेवलं सर्जनात्मककेवलं सर्जनात्मककलाभिः प्रसिद्धिः किन्तु अद्भुतं तान्त्रिककौशलम् अपि अत्र दृश्यते । प्राचीनभारतस्य धीरचरित्रम् अपि द्योतयति इति अभिप्रायः ।<ref>{{cite web
|url=http://hindi.incredibleindia.org/heritage/ellora_caves.htm|title=अतुल्य भारत|publisher=इनक्रेडेबलइनक्रेडेबल् इंडियाइण्डिया |accessdate=2007-6-23
 
एलोरा के 34 मठ और मंदिर औरंगाबाद के निकट 2 किमी के क्षेत्र में फैले हैं, इन्हें ऊँची बेसाल्ट की खड़ी चट्टानों की दीवारों को काट कर बनाया गया हैं। दुर्गम पहाड़ियों वाला एलोरा 600 से 1000 ईसवी के काल का है, यह प्राचीन भारतीय सभ्यता का जीवंत प्रदर्शन करता है। बौद्ध, हिंदू और जैन धर्म को भी समर्पित पवित्र स्थान एलोरा परिसर न केवल अद्वितीय कलात्मक सृजन और एक तकनीकी उत्कृष्टता है, बल्कि यह प्राचीन भारत के धैर्यवान चरित्र की व्याख्या भी करता है। <ref>{{cite web
|url=http://hindi.incredibleindia.org/heritage/ellora_caves.htm|title=अतुल्य भारत|publisher=इनक्रेडेबल इंडिया |accessdate=2007-6-23
}}</ref>
यूनेस्कोसंस्थया विश्वपरम्परास्थानमिति अङ्गीकृतम्।<ref>{{cite web
यह यूनेस्को की विश्व विरासत में शामिल है।<ref>{{cite web
|url=http://whc.unesco.org/en/list/243|title=Ellora UNESCO World Heritage Site |publisher=|accessdate=2006-12-19}}</ref>
 
"https://sa.wikipedia.org/wiki/एल्लोरागुहाः" इत्यस्माद् प्रतिप्राप्तम्