"भाषा" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Modifying bg:Език (езикознание)
No edit summary
पङ्क्तिः १:
'''भाषा''' संकेतम् इनकोडम्, डीकोडम् च कृतुम् साधनम् अस्ति। जन्तुःजन्तवः संगणकम् सङ्गणकाणि च भाषायाः उपयोगम् करोतः। सामान्यतः जन्तुनाम् भाषाः प्राकृत्तिकाः सन्ति। परन्तु संगणकस्य भाषाः कृत्रिमाः एव सन्ति।
 
कतिचन मानवस्य भाषाः अपि कृत्रिकमाः सन्ति। लोजबानम्, इन्टरलिङ्वा, इडो, इतियादवः उदाहरणानि सन्ति।
"https://sa.wikipedia.org/wiki/भाषा" इत्यस्माद् प्रतिप्राप्तम्