"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

पङ्क्तिः २१:
:"प्रतीयमानः स्थायिभावः मुख्यरामादिरूपस्थाय्यनुकरणरूपः, अनुकरणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रसः" इति ।
==भावानां निरुक्तिः==
शृङ्गारादीनां नवानामपि रसानां प्रत्येकतया "स्थायिभावान्" निर्दिशति, यथा -
शृङ्गारादीनां
:'''रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।'''
:'''जुगुप्सा विस्मयश्चेति स्थायिभावः प्रकीर्तितः ॥''' इति ।
एवं शृङ्गाररसस्य स्थायिभावः '''रतिः,''' हास्यरसस्य '''हासः, '''करुणरसस्य '''शोकः''' रौद्ररसस्य '''क्रोधः''' भयानकस्य '''भयम्,'''बीभत्सरसस्य '''जुगुप्सा''' अद्भुतरसस्य '''विस्मयः,''' शान्तरसस्य तु नाट्ये प्रसक्त्यभावे सत्यपि शान्तस्य '''शमः''' स्थायिभावः भवति इति वदति ।
 
==शास्त्राणाम् ’आकरः’==
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्