"पुरन्दरदासः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १५:
इत्युक्ते मानवः अश्वं स्यन्दनं गजं चेच्छति । किन्तु हरिचित्तं यदि नास्ति तदा पादचारी एव भवति इति ।
</poem>
पुरन्दरदासस्य कीर्तनानि [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतस्य]] मूलम् अभवन् । सामान्य जानान् अपि शास्त्रीयसङ्गीतस्य परिचाययितुम् इच्छन् पुरन्दरदासः विविधमार्गान् चिन्तितवन् । अद्यापि कर्णाकशैल्याः शास्त्रीयसङ्गीतपाठाः पुरन्दरदासस्य सरले वरसे जण्टी वरसे इत्यादिभिः एव आरभते । अस्य पिळ्ळारि गीतेगळु (लम्बोदर लकुमिकर, केरेय नीरनु केरेगे चेल्लि इत्यादीनि) सङ्गीतस्य स्वरान् सहित्यानि लयान् च अभ्यस्तुं सोपानानि भवन्ति । कर्णाटकशास्तीयसङ्गीतस्य त्रिमूर्तिषु अन्यतमः [[श्रीत्यागराजः]] उक्तवान् यत् पुरन्दरदासः मम सङ्गीतगुरुः इति । हरेनामस्मरणे तेन रचितानि गीतानि अद्य '' देवरनाम '' इत्येव प्रसिधानि सन्ति । तस्य हरिभक्तिः सङ्गीतस्य पाण्डित्यं च [[कन्नडभाषा]]याम् एव अतिविशिष्टं स्थानयुक्तं दाससाहित्यं'''[[:wikisource:kn:ದಾಸ ಸಾಹಿತ್ಯ|दाससाहित्यम्]]''' समृद्धम् अकुरुताम् । कर्णाटकसङ्गीतस्य पितामहः इति ख्यातस्य पुरन्दरदासस्य उपलब्धिं प्रशंस्य कवयः '''दासरेन्दरे पुरन्दरदासरय्य ''' '''[[:wikisource:kn:ದಾಸ ಸಾಹಿತ್ಯ|दाससाहित्यम्]]'''(दासः इत्युक्ते पुरन्दरदासः एव नान्यः) इति अवदन् ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/पुरन्दरदासः" इत्यस्माद् प्रतिप्राप्तम्