"सरस्वती लिपिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
सरस्‍वतीलिपिः [[संस्कृतम्|संस्कृतस्य]] विश्वस्य च प्रचिन्तं लिपिः अस्ति। एततेव संस्कृतस्य प्रथमः [[लिपिः]] पवित्र-देवलिपिः च अस्ति। सः [[वैदिक सभ्यता|वैदिक सभ्यतायाः]] औपचारिकलिपिः अपि आसीत्। [[नवरत्न श्रीनिवास राजारामः]], [[नटवर झा]] च तस्य सफलतं व्याख्यां अकरोत्। परन्तु राजनैतिक कारणेण तयोः व्याख्यां मान्याता न प्रप्तनोति।
१९०० ईसापूवे [[सरस्वतीनदी|सरस्वती नद्याः]] शुष्केण वैदिक सभ्यतायाः अन्तम् अभवत्। तत् पश्चात् ब्रह्मी लिपिः एव भारतस्य भाषाणाम् प्रमुखलिपिः अभवत्। अद्य देवनागरी एव वैदिकसंस्कृतस्य लोकसंस्कृतस्य च औपचारिकलिपिः अस्ति।
 
"https://sa.wikipedia.org/wiki/सरस्वती_लिपिः" इत्यस्माद् प्रतिप्राप्तम्