"यज्ञः" इत्यस्य संस्करणे भेदः

(लघु) यज्ञ इत्येतद् यज्ञः इत्येतत् प्रति चालितम्।
No edit summary
पङ्क्तिः १:
इज्यन्ते देवता अत्र - यज(देवपूजादौ) '''नङ्''' (३-३-९०) । <br />
{{हिन्दू धर्म}}
यज्ञेन यज्ञमयजन्त देवाः ।<br />
दुदोह गां स यज्ञाय - रघु १-२६<br />
यज्ञो नाम यागः देवपूजा इत्यर्थः ।
[[File:Vishnu Yagna Kunda.jpg|right|thumb|विष्णुयज्ञकुण्डे क्रियमाणः यज्ञः]]
==विधाः==
यज्ञः त्रिविधः । सात्त्विकः राजसः तामसः इति ।
===सात्त्विकयज्ञः===
फलापेक्षां विना कर्तव्यदृष्ट्या शास्त्रोक्तरीत्या यागः यः क्रियते सः '''सात्त्विकयज्ञः''' ।
:अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
:यष्टव्यमेवेति मनः समाधाय स सात्विकः ॥ - गीता १७-११
===राजसयज्ञः===
फलापेक्षया दम्भार्थं शास्त्रोक्तरीत्या क्रियमाणः यज्ञः '''राजसः''' ।
:अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।
:इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ - [[भगवद्गीता|गीता]] १७-१२
===तामसयज्ञः===
शास्त्ररीतिं परित्यज्य अश्रद्धया अमन्त्रकतया च क्रियमाणः यज्ञः '''तामसः''' ।
:विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
:श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ - गीता १७-१३<br />
द्रव्ययज्ञः तपोयज्ञः ज्ञानयज्ञः स्वाध्याययज्ञः इत्यादयः विविधाः यज्ञाः विद्यन्ते ।
:द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
:स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ - गीता ४-२८ <br />
==पञ्चमहायज्ञाः==
गृहस्थैः सर्वैः करणीयेषु कार्येषु पञ्च महायज्ञाः अन्यतमाः । तस्मिन् विषये ज्ञातुम् अत्र दृश्यताम् - [[पञ्चमहायज्ञाः]] ।
==विष्णुः, नारायणः==
यज्ञः इत्यस्य विष्णुः नारायणः इत्यपि अर्थः उपलभ्यते ।
:स्वाराधनधर्मसमृद्धिरिक्तानां तदर्थिनां स्वयमेव यज्ञः तादृशो धर्मः - यज '''नङ्''' ।
:जपयज्ञस्वरूपत्वात् यज्ञ इत्युच्यते बुधैः - इति निरुक्तिः ।
:यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः - वि स
:यज्ञोऽग्न्यात्महरीष्टिषु - वैजयन्तीकोशः
 
[[वर्गः:परिशीलनीयानि| हिन्दुहिन्दुधर्मः]]
"https://sa.wikipedia.org/wiki/यज्ञः" इत्यस्माद् प्रतिप्राप्तम्