"वाक्यम्" इत्यस्य संस्करणे भेदः

(लघु) added Category:कारकम् using HotCat
No edit summary
पङ्क्तिः १:
किं नाम वाक्यम् ? कारकान्विता क्रिया वाक्यम् ।
: यथा – १. मृगो धावति,
: २. छात्रः श्लोकं पठति,
: ३. सः कटे उपविशति इति ।
: एषु प्रथमवाक्ये कर्तृकारकेण अन्विता धावनक्रिया । द्वितीये –कर्तृकारकेण् कर्मकारकेण च अन्विता पठनक्रिया । तृतीये –कर्तृकारकेण अधिकरणकारकेण च अन्विता उपवेशनक्रिया ।
 
[[वर्गः:कारकम्]]
"https://sa.wikipedia.org/wiki/वाक्यम्" इत्यस्माद् प्रतिप्राप्तम्