"हिन्दूधर्मः" इत्यस्य संस्करणे भेदः

(लघु) r2.5.2) (Robot: Removing be:Тантрычны секс, zh:密續
No edit summary
पङ्क्तिः १:
सनातनधर्मः '''हिन्दुधर्म'''स्य निजनाम वर्तते । वेदान् अवलम्बते अयं धर्मः इत्यनेन '''वैदिकधर्मः''' इत्यपि उच्यते । आर्यसन्ततेः धर्मः इति कारणतः '''आर्यधर्मः''' इति नाम्ना अपि अयं धर्मः निर्दिश्यते ।
{{हिन्दू धर्म}}
=='''हिन्दु'''शब्दस्य व्युत्पत्तिः==
सिन्धूनद्याः तीरे विद्यमानानां धर्मः आसीत् अयम् । प्राचीनपर्षियन्-जनाः 'स'कारोच्चारणस्थाने 'ह'कारस्य उच्चारणम् अकुर्वन् । तस्मात् '''हिन्दुसंस्कृतिः''' '''हिन्दुराष्ट्रम्''' '''हिन्दुधर्मः''' इति जातम् ।<br />
केचन वदन्ति यत् '''हिन्दु''' इत्येतदपि अस्मदीयः एव प्राचीनः शब्दः इति ।
==सनातनधर्मस्य प्रवर्तकाः==
जगतः अन्यानि मतानि यथा केनचित् संस्थापितानि इति निर्दिश्यते तथा सनातनधर्मस्य कश्चन संस्थापकः इति न विद्यते । इदम् अस्य धर्मस्य वैशिष्ट्यं वर्तते । एकस्य जनस्य अध्यात्मानुभवम् अनुसृत्य अयं [[धर्मः]] न प्रवर्तते । अयं धर्मः बहूनां ज्ञानिनां योगिनां महात्मनाम् ऋषीणाम् अतीन्द्रियदर्शनानि अध्यात्मानुभवान् च आधारीकृत्य सुभद्रपृष्ठभूमौ स्थितः वर्तते । एते ऋषिमुनयः अपि अस्य सनातनधर्मस्य प्रवर्तकाः एव, न तु तस्य संस्थापकाः । तेषाम् अनुभवाः आचार-तत्त्व-उपदेशरूपेण व्यवस्थिततया सङ्कलिताः सन्ति । सहस्रशः सन्तः महात्मनः अस्य सत्यत्वं स्वस्य जीवनस्य आचरणद्वारा द्रढीकृतवन्तः सन्ति । विज्ञानपुस्तकेषु उल्लिखिताः नियमाः प्रयोगशालासु यथा द्रढीकर्तुं शक्याः तथैव एते अध्यात्मनियमाः अन्तरात्मनः प्रयोगशालायां द्रढीकर्तुं शक्याः सन्ति अद्यत्वे अपि ।
==अपौरुषेयः धर्मः==
सनातनधर्मः अपौरुषेयः दैवप्रेरितश्च । अध्यात्मसत्यानाम् आविष्कारः पूर्वमिव अद्यत्वे अपि शक्यः अग्रे अपि शक्यः इति दृढं विश्वसिति अयं धर्मः । '''सत्यम्'''इत्येतत् अनन्तं बहुमुखञ्च वर्तते । कस्यचित् एकस्य जनस्य अनुभवेन तत् सम्पूर्णतया प्रकटितः न भवेदेव । अतः अद्यत्वे अग्रे च नूतनावृत्तयः नूतनधर्मशास्त्राणि नूतनधर्मग्रन्थाश्च सृष्टाः भवेयुः एव इति निश्चिता मतिः अस्य धर्मस्य ।
==अधारग्रन्थाः==
सनातनधर्मः प्रामुख्येन [[वेदाः|वेदान्]] अवलम्बते । वेदः नाम ज्ञानमिति । ऋषयः ध्यानानन्दे लीनाः सन्तः श्रुतवन्तः इत्यनेन शिष्याः गुरुमुखेन इदम् अभ्यस्यन्ति स्म इत्यनेन च अस्य '''श्रुतिः''' इति नाम प्रसिद्धम् अस्ति । इदं स्मरणीयमस्ति इत्यनेन '''स्मृतिः''' इत्यनेन सर्वव्यापकशब्देन अपि निर्दिश्यते । इदम् अपौरुषेयं दैवदत्तम् इत्यनेन अस्य उल्लङ्घनं न कर्तव्यम् इति भाव्यते ।
दैवदत्तम् इदं ज्ञानं कस्यचित् सन्ततेः कस्यचित् देशस्य कस्यचित् कालस्य परिधौ विद्यमानं न । युक्तसाधनेन यःकोपि यदा कदापि इदं ज्ञानं प्राप्तुम् अर्हति ।
===[[वेदाः]]===
===[[षड्दर्शनानि]]===
===[[स्मृतयः]]===
===[[प्रस्थानत्रयम्]]===
 
 
 
[[वर्गः:हिन्दुधर्मः]]
 
[[af:Hindoeïsme]]
[[als:Hinduismus]]
[[an:Hinduismo]]
[[ar:هندوسية]]
[[arz:هندوسيه]]
[[as:হিন্দু ধৰ্ম]]
[[az:Hinduizm]]
[[bar:Hinduismus]]
[[bat-smg:Indoėzmos]]
[[bcl:Hinduismo]]
[[be:Індуізм]]
[[be-x-old:Індуізм]]
[[bg:Индуизъм]]
[[bh:हिन्दू धर्म]]
[[bjn:Hindu]]
[[bn:হিন্দুধর্ম]]
[[bo:ཧིན་ཏུའི་ཆོས་ལུགས།]]
[[bpy:হিন্দু লিচেত]]
[[br:Hindouegezh]]
[[bs:Hinduizam]]
[[ca:Hinduisme]]
[[co:Induisimu]]
[[cs:Hinduismus]]
[[cy:Hindŵaeth]]
[[da:Hinduisme]]
[[de:Hinduismus]]
[[dv:ހިންދޫދީން]]
[[el:Ινδουισμός]]
[[en:Hinduism]]
[[eo:Hinduismo]]
[[es:Hinduismo]]
[[et:Hinduism]]
[[eu:Hinduismo]]
[[ext:Induismu]]
[[fa:هندوئیسم]]
[[fi:Hindulaisuus]]
[[fiu-vro:Hinduism]]
[[fo:Hinduisma]]
[[fr:Hindouisme]]
[[frp:Hindôismo]]
[[fur:Induisim]]
[[fy:Hindoeïsme]]
[[ga:An Hiondúchas]]
[[gan:印度教]]
[[gd:Hinduachd]]
[[gl:Hinduísmo]]
[[gu:હિંદુ]]
[[he:הינדואיזם]]
[[hi:हिन्दू धर्म]]
[[hif:Hinduism]]
[[hr:Hinduizam]]
[[ht:Endouyis]]
[[hu:Hinduizmus]]
[[hy:Հինդուիզմ]]
[[ia:Hinduismo]]
[[id:Agama Hindu]]
[[ie:Hinduisme]]
[[ilo:Hinduismo]]
[[io:Hinduismo]]
[[is:Hindúismi]]
[[it:Induismo]]
[[ja:ヒンドゥー教]]
[[jv:Hindu]]
[[ka:ინდუიზმი]]
[[kk:Индуизм]]
[[km:សាសនាហិណ្ឌូ]]
[[kn:ಹಿಂದೂ ಧರ್ಮ]]
[[ko:힌두교]]
[[ku:Ola hindû]]
[[kw:Hindoueth]]
[[la:Hinduismus]]
[[lad:Induizmo]]
[[lb:Hinduismus]]
[[li:Hindoeïsme]]
[[lt:Hinduizmas]]
[[lv:Hinduisms]]
[[map-bms:Hindu]]
[[mk:Хиндуизам]]
[[ml:ഹിന്ദുമതം]]
[[mn:Хиндү шашин]]
[[mr:हिंदू धर्म]]
[[ms:Hinduisme]]
[[mt:Induiżmu]]
[[mwl:Hinduísmo]]
[[my:ဟိန္ဒူဘာသာ]]
[[nds:Hinduismus]]
[[ne:हिन्दू धर्म]]
[[new:हिन्दू धर्म]]
[[nl:Hindoeïsme]]
[[nn:Hinduismen]]
[[no:Hinduisme]]
[[oc:Indoïsme]]
[[pap:Hinduismo]]
[[pih:Hinduism]]
[[pl:Hinduizm]]
[[pnb:ھندو مت]]
[[ps:هندويزم]]
[[pt:Hinduísmo]]
[[qu:Hinduwismu]]
[[rmy:सनातन धर्म]]
[[ro:Hinduism]]
[[ru:Индуизм]]
[[rue:Індуїзм]]
[[sah:Индуизм]]
[[sco:Hinduism]]
[[se:Hindulašvuohta]]
[[sh:Hinduizam]]
[[simple:Hinduism]]
[[sk:Hinduizmus]]
[[sl:Hinduizem]]
[[sq:Hinduizmi]]
[[sr:Хиндуизам]]
[[su:Hindu]]
[[sv:Hinduism]]
[[sw:Uhindu]]
[[ta:இந்து சமயம்]]
[[te:హిందూమతము]]
[[th:ศาสนาฮินดู]]
[[tk:Induizm]]
[[tl:Hinduismo]]
[[tr:Hinduizm]]
[[uk:Індуїзм]]
[[ur:ہندومت]]
[[vi:Ấn Độ giáo]]
[[wa:Indouwisse]]
[[war:Hinduismo]]
[[yi:הינדואיזם]]
[[yo:Hinduism]]
[[zh:印度教]]
[[zh-min-nan:Ìn-tō͘-kàu]]
[[zh-yue:印度教]]
 
 
[[वर्गः:हिन्दु|तन्त्र]]
"https://sa.wikipedia.org/wiki/हिन्दूधर्मः" इत्यस्माद् प्रतिप्राप्तम्