"अमावस्या" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
भारतीयकालगणनानुगुणं प्रत्येकं मासस्य अन्तिमदिनम् अमावास्या भवति । कृष्णपक्षस्य चतुर्दश्याः अनन्तरदिवसः पूर्णिमातिथिः भवति । यस्मिन् दिवसे चन्द्रः रात्रौ अदृश्यः भवति सा आमावास्या भवति । भारतीयानाम् इयं तिथिः तावती पवित्रा न । तथापि कानिचन पर्वाणि अस्यां तिथौ भवन्ति । आश्वीजमासस्य कार्तिकमासस्य भाद्रपदमासस्य च अमावास्याः पुण्यप्रदाः भवन्ति ।
 
==सर्वपितृ अमावास्या==
भाद्रपदमासस्य अमावास्या एव "सर्वपितृ अमावास्या" इति उच्यते । एषा एव अमावास्या [[महालय अमावास्या|"महालय अमावास्या"]] इत्यपि उच्यते । अतः "महालय अमावास्या" पृष्ठं द्रष्टव्यम् ।
{{भारतीयकालमानः}}
 
[[वर्गः:सनातनधर्मः]]
 
[[bn:পিতৃপক্ষ]]
[[mr:भाद्रपद अमावास्या]]
[[ne:सोह्र श्राद्ध]]
[[te:మహాలయ పక్షము]]
"https://sa.wikipedia.org/wiki/अमावस्या" इत्यस्माद् प्रतिप्राप्तम्