"अव्ययम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
 
यत् सर्वेषु लिङ्गेषु सर्वसु विभक्तिषु सर्वेषु वचनेषु न परिवर्तते तत् अव्ययम् ।
==कानिचन अव्ययानि==
 
संस्कृतभाषायाम् अव्ययानि बहूनि सन्ति। अत्र कतिपयाव्ययानि एव दर्शितानि।
[[अथ]],[[अपि]],[[अलम्]], [[इति]],[[इव]], [[उच्चैः]], [[एव]], [[कदा]], [[कुतः]], [[क्व]], [[खलु]], [[चित्]], [[चेत्]], [[तूष्णीम्]], [[नूनम्]], [[पुरा]], [[मा]], [[मिथ्या]], [[इतस्ततः]], [[अत्र तत्र]], [[यथा तथा]], [[यदा तदा]], [[यद्यपि]], [[यदि तर्हि]], [[यावत्]], [[वरम्]] [[वा]] [[विना]] [[सहसा]] [[हि]] [[ह्यः]]
 
 
*[[संस्कृत]]
 
[[वर्गः:व्याकरणम्|अव्ययम्]]
"https://sa.wikipedia.org/wiki/अव्ययम्" इत्यस्माद् प्रतिप्राप्तम्