"मयूरः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
मयूरस्य केकी, भुजङ्गभुक्, शिखी, नीलकण्ठः इत्यादीनि नामानि सन्ति ।
मयूरस्य बर्हे विविधाः वर्णाः सम्भूय वर्तन्ते । तेषां सम्मेलनं 'जातीयसमैक्यं' सूचयति । तस्मात् मयूरः 'जातीयविहङ्गः' इति निर्णीतः ।
 
{{Listen
|filename = Pavo cristatus (call).ogg
|title = भारतीयस्य मूयूरस्य केका (स्वरः)
}}
==अस्माकं राष्ट्रियः पक्षी==
[[File:Peacock in Toronto.jpg|thumb|left|राष्ट्रपक्षी।]]
Line १५ ⟶ १२:
संस्कृतभाषायां मयूरस्य पर्यायपदम् अस्ति वर्ही इति एत्स्य बर्हे नेत्ररुपाः आकाराः बहवः भवान्ति इत्यतः एताद्दशं नाम तस्य । दीर्घः निलः कण्ठः व्यजनसद्दशं पुच्छं, रमणीया शिखा इत्यादिभिः युक्तअः मयूरः पक्षिजातिषु एव सुन्द्दरतमः ।
मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रकः नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्र् युक्ताताभ्रमः जायते [प्रतिवर्षं मयू?रस्य पुच्छस्य पिञ्छाः पतिन्ति, नूतनाः उअत्पद्यन्ते च ।तन् सङ्गृह्य रमणीयानि व्यजनानि निर्मीयन्ते । चक्रवर्तीना शाहजहानेन निर्मितं मयूरसिंहासनं तु जागति प्रसिद्धम । एतस्मिन् मयूरपिञ्छाः योजिताः सन्ति । पर्शियादेशीयः (अद्य तस्य देशस्य नाम इरान् इति ) आज्क्राम्कः नादिरशाहः अमूल्यम एतत् मय्/ऊरसिंहासनं स्वस्य देशं पर्ति नीतवान् । भगवान् श्रीकृष्णः स्वस्य शिखायां मयूरपिञ्छं धरति । भगवतः शिवस्य पुत्रस्य कार्तिकेयस्य वाहनम् अपि मयूरः एव ।
{{Listen
 
|filename = Pavo cristatus (call).ogg
|title = भारतीयस्य मूयूरस्य केका (स्वरः)
}}
==बाह्यसम्पर्कतन्तवः==
 
"https://sa.wikipedia.org/wiki/मयूरः" इत्यस्माद् प्रतिप्राप्तम्